ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 418.

Kāmāvacarakiriyāvajjanassa cāti imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti.
Lokuttaravipāko tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttaravipākassa
cāti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti.
     Kāmāvacarakiriyā 1- kāmāvacarakusalassa akusalassa catubhūmikavipākassa tebhūmikakiriyassa
cāti navannaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacarakiriyā 2- tihetukakāmāvacara-
vipākassa rūpāvacaravipākassa rūpāvacarakiriyassa cāti tiṇṇaṃ rāsīnaṃ anantarapaccayo
hoti. Arūpāvacarakiriyā 3- tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttara-
vipākassa arūpāvacarakiriyassa cāti pañcannaṃ rāsīnaṃ anantarapaccayo hoti.
Evamettha paccayuppannatopi viññātabbo vinicchayoti.
                   Anantarapaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------
                     5. Samanantarapaccayaniddesavaṇṇanā
     [5] Samanantarapaccayaniddesopi imināva samānagatiko. Ime pana dve
paccayā mahāvitthārā, tasmā sabbacittuppattivasena tesaṃ upaparikkhitvā vitthāro
gahetabboti.
                   Samanantarapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                     6. Sahajātapaccayaniddesavaṇṇanā.
     [6] Sahajātapaccayaniddese aññamaññanti aññamaññassa. 4- Iminā etesaṃ 5-
dhammānaṃ ekakkhaṇe paccayabhāvañceva paccayuppannabhāvañca dīpeti. Okkantikkhaṇeti
pañcavokāre 6- paṭisandhikkhaṇe. Tasmiñhi khaṇe nāmarūpaṃ okkantaṃ viya pakkhandantaṃ
@Footnote: 1 cha.Ma. kāmāvacarakiriyaṃ    2 cha.Ma. rūpāvacarakiriyaṃ    3 cha.Ma. arūpāvacarakiriyaṃ
@4 cha.Ma. añño aññassa    5 Sī.,Ma. imināva tesaṃ   6 cha.Ma. pañcavokārabhave



The Pali Atthakatha in Roman Character Volume 55 Page 418. http://84000.org/tipitaka/read/attha_page.php?book=55&page=418&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9427&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9427&pagebreak=1#p418


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]