ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 420.

Yaṃ paṭisandhiyaṃ uppajjati, taṃ kaṭattārūpānañcāpi sahajātapaccayo hoti.
Arūpāvacaravipākaṃ sampayuttadhammānaññeva. Lokuttaravipākaṃ pañcavokāre sampayutta-
dhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre arūpānaññeva. Kāmāvacarā-
rūpāvacarakiriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpānañca sahajāta-
paccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā sampayuttadhammānañceva
cittasamuṭṭhānarūpānañca ekantena sahajātapaccayo hoti.
     Catusamuṭṭhānikassa rūpassa kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi
ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpassa sahajātapaccayena paccayo
hoti. 1- Kāmāvacararūpāvacarapaṭisandhikkhaṇe vatthurūpaṃ vipākakkhandhānaṃ sahajātapaccayena
paccayo. Utucittāhārasamuṭṭhānesu pana mahābhūtāni aññamaññañceva upādārūpassa
ca sahajātapaccayena paccayoti evamettha paccayuppannatopi viññātabbo  vinicchayoti.
                   Sahajātapaccayaniddesavaṇṇanā niṭṭhitā.
                         --------------
                     7. Aññamaññapaccayaniddesavaṇṇanā
     [7] Aññamaññapaccayaniddese sahajātapaccayaniddesassa purimānaṃ tiṇṇaṃ
koṭṭhāsānaṃ vasena pāli āgatā, tassā tattha vuttasadisāva vaṇṇanāti puna na
gahitā. Ayampi ca aññamaññapaccayo jātivasena kusalo akusalo vipāko kiriyā
rūpanti pañcadhā bhinno. Tattha kusalo bhūmito catubbidho. Sabbaṃ purimasadisamevāti
evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha sabbampi catubhūmikaṃ kusalaṃ attanā sampayuttadhammānaṃ
aññamaññapaccayena paccayo hoti. 1- Tathā akusalaṃ. Vipāke pana kāmāvacara-
rūpāvacaravipākaṃ paṭisandhiyaṃ vatthurūpassa, pavatte sampayuttadhammānaññeva.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 420. http://84000.org/tipitaka/read/attha_page.php?book=55&page=420&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9474&pagebreak=1#p420


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]