ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 421.

Arūpāvacaralokuttaravipākaṃ attanā sampayuttadhammānaññeva aññamaññapaccayena paccayo.
Sabbampi kiriyaṃ sampayuttadhammānaññeva aññamaññapaccayena paccayo. Catusamuṭṭhānika-
rūpassa kammasamuṭṭhāne ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ
mahābhūtānaṃ aññamaññapaccayena paccayo. Kāmāvacararūpāvacarapaṭisandhiyaṃ vatthurūpaṃ
vipākakkhandhānaṃ aññamaññapaccayena paccayo. Utucittāhārasamuṭṭhānesu mahābhūtāneva
mahābhūtānaṃ aññamaññapaccayena paccayoti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                   Aññamaññapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                      8. Nissayapaccayaniddesavaṇṇanā
     [8] Nissayapaccayaniddese sahajātapaccayaniddesassa purimānaṃ pañcannaṃ
koṭṭhāsānaṃ vasena sahajātanissayanayaṃ dassetvā puna chaṭṭhena koṭṭhāsena
purejātanissayanayaṃ dassetuṃ cakkhāyatanaṃ cakkhuviññāṇadhātuyātiādi āraddhaṃ. Tattha
yaṃ rūpaṃ nissāyāti vatthurūpaṃ sandhāya vuttaṃ. Tañhi nissāya tividhā manodhātu,
ṭhapetvā arūpavipākaṃ dvāsattatividhā manoviññāṇadhātūti imāni pañcasattati cittāni
pavattantīti ayaṃ tāvettha pālivaṇṇanā. Ayampi nissayapaccayo jātivasena kusalādi-
bhedato pañcadhāva bhijjati. Tattha kusalo bhūmito catubbidho, akusalo ekavidhova,
vipāko catubbidho, kiriyāsaṅkhāto tividho, rūpaṃ ekavidhamevāti evamettha
nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikampi kusalaṃ pañcavokāre sampayuttakkhandhānañceva
cittasamuṭṭhānarūpassa ca nissayapaccayena paccayo hoti. Tathā akusalaṃ. Yaṃ panettha
arūpe uppajjati, taṃ arūpadhammānaññeva nissayapaccayo hoti.



The Pali Atthakatha in Roman Character Volume 55 Page 421. http://84000.org/tipitaka/read/attha_page.php?book=55&page=421&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9497&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9497&pagebreak=1#p421


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]