ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 422.

Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca,
paṭisandhiyaṃ kaṭattārūpassāpi nissayapaccayo hoti. Arūpāvacaravipākaṃ sampayutta-
dhammānaññeva. 1- Lokuttaravipākaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhāna-
rūpassa ca, catuvokāre arūpānaññeva 2- nissayapaccayo hoti. Kāmāvacaraarūpāvacarakiriyā
pañcavokāre sampayuttakānañceva cittasamuṭṭhānarūpassa ca nissayapaccayo hoti,
catuvokāre arūpānaññeva. Rūpāvacarakiriyā pañcavokāre 3- sampayuttakānañceva
cittasamuṭṭhānarūpassa ca ekantena nissayapaccayo hoti.
     Catusamuṭṭhānikarūpassa ca kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa,
dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpānaṃ, vatthurūpaṃ pañcavokārabhave
catubhūmikakusalassa, akusalassa, ṭhapetvā arūpavipākañceva dve pañcaviññāṇāni
ca sesatebhūmikavipākassa, tebhūmikakiriyassāti imesaṃ catunnaṃ dhammarāsīnaṃ nissaya-
paccayo hoti. Cakkhvāyatanādīni pañca sasampayuttānaṃ cakkhuviññāṇādīnaṃ nissayapaccayā
honti. 4- Utucittāhārasamuṭṭhānesu pana mahābhūtā mahābhūtānañceva upādārūpassa
ca nissayapaccayena paccayoti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                    Nissayapaccayaniddesavaṇṇanā niṭṭhitā.
                           ----------
                     9. Upanissayapaccayaniddesavaṇṇanā
     [9] Upanissayapaccayaniddese purimā purimāti anantarūpanissaye
samanantarātītā labbhanti, ārammaṇūpanissayapakatūpanissayesu nānāvīthivasena purimataRā.
Te tayopi rāsayo kusalapadena 5- kusalapade labbhanti, kusalena pana akusale
@Footnote: 1 cha.Ma. sampayuttakkhandhānaṃyeva hoti   2 cha.Ma. arūpasseva
@3 cha.Ma. ayaṃ pāṭho na dissati        4 cha.Ma. nissayapaccayo hoti  5 cha.Ma. kusalavasena



The Pali Atthakatha in Roman Character Volume 55 Page 422. http://84000.org/tipitaka/read/attha_page.php?book=55&page=422&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9519&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9519&pagebreak=1#p422


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]