ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 425.

Lokuttaravipāko sabbesaṃ kusalādīnaṃ arūpakkhandhānaṃ pakatūpanissayo hoti.
Kiriyāsaṅkhātopi pakatūpanissayo catubhūmikānaṃ akusalādikhandhānaṃ hotiyeva, tathā
rūpasaṅkhāto. Sayaṃ pana rūpaṃ imasmiṃ paṭṭhānamahāpakaraṇe āgatanayena upanissaya-
paccayaṃ na labhati, suttantikapariyāyena pana labhatīti vattuṃ vaṭṭati. Evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                  Upanissayapaccayaniddesavaṇṇanā niṭṭhitā.
                          -----------
                  10. Purejātapaccayaniddesavaṇṇanā
     [10] Purejātapaccayaniddese purejātapaccayena paccayoti ettha purejātaṃ
nāma yassa paccayo hoti, tato purimataraṃ jātaṃ jātikkhaṇaṃ atikkamitvā
ṭhitikkhaṇappattaṃ. Cakkhāyatanantiādi vatthupurejātavasena vuttaṃ. Rūpāyatanantiādi
ārammaṇapurejātavasena. Kañci kālaṃ 1- purejātapaccayenāti pavattiṃ sandhāya
vuttaṃ. Kañci kālaṃ na purejātapaccayenāti paṭisandhiṃ sandhāya vuttaṃ. Evaṃ sabbathāpi
pañcadvāre vatthārammaṇavasena, manodvāre vatthuvasenevāyaṃ pāli āgatā,
pañhāvāre pana "ārammaṇapurejātaṃ:- sekkhā vā puthujjanā vā cakkhuṃ
aniccato dukkhato anattato vipassantī"ti āgatattā manodvārepi ārammaṇapurejātaṃ
labbhateva. Idha pana sāvasesavasena desanā katāti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana purejātapaccayo suddharūpameva hoti, tañca kho uppādakkhaṇaṃ
atikkamitvā ṭhitippattaṃ aṭṭhārasavidhaṃ rūparūpameva. Taṃ sabbampi vatthupurejātaṃ
ārammaṇapurejātanti dvidhā ṭhitaṃ. Tattha cakkhvāyatanaṃ .pe. Kāyāyatanaṃ vatthurūpanti
idaṃ vatthupurejātaṃ nāma. Sesaṃ imāya pāliyā āgatañca anāgatañca vaṇṇo
saddo gandho raso catasso dhātuyo tīṇi indriyāni kabaḷiṅkāro āhāroti
@Footnote: 1 cha.Ma. kiñcikāle



The Pali Atthakatha in Roman Character Volume 55 Page 425. http://84000.org/tipitaka/read/attha_page.php?book=55&page=425&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9589&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9589&pagebreak=1#p425


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]