ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 426.

Dvādasavidhaṃ rūpaṃ ārammaṇapurejātaṃ 1- nāmāti evamettha nānappakārabhedato
viññātabbo vinicchayo.
     Evaṃ bhinne panettha cakkhvāyatanaṃ dvinnaṃ cakkhuviññāṇānaṃ purejātapaccayena
paccayo, tathā itarāni cattāri sotaviññāṇādīnaṃ. Vatthurūpaṃ pana ṭhapetvā
dvipañcaviññāṇāni cattāro ca arūpavipāke sesānaṃ sabbesampi catubhūmikānaṃ
kusalākusalābyākatānaṃ cittacetasikānaṃ purejātapaccayo hoti. Rūpādīni pana pañca
ārammaṇāni dvipañcaviññāṇānañceva manodhātūnañca ekanteneva purejātapaccayo
hoti. 2- Aṭṭhārasavidhampi panetaṃ rūparūpaṃ kāmāvacarakusalassa rūpāvacarato abhiññākusalassa
akusalassa tadārammaṇabhāvino kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarato
abhiññākiriyassāti imesaṃ channaṃ rāsīnaṃ purejātapaccayo hotīti evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                   Purejātapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                    11. Pacchājātapaccayaniddesavaṇṇanā
     [11] Pacchājātapaccayaniddese pacchājātāti yassa kāyassa paccayā
honti, tasmiṃ uppajjitvā ṭhite jātā. Purejātassāti tesaṃ uppādato
paṭhamataraṃ jātassa jātikkhaṇaṃ atikkamitvā ṭhitippattassa. Imassa kāyassāti
imassa catusamuṭṭhānikatisamuṭṭhānikabhūtūpādārūpasaṅkhātassa kāyassa. Ettha ca
tisamuṭṭhānikakāyoti āhārasamuṭṭhānassa abhāvato brahmapārisajjādīnaṃ kāyo
veditabbo. Ayamettha pālivaṇṇanā. Ayaṃ pana pacchājātapaccayo nāma saṅkhepato
ṭhapetvā arūpavipāke avasesā catubhūmikā arūpakkhandhā. So jātivasena
kusalākusalavipākakiriyābhedena catudhā bhijjatīti evamettha nānappakārabhedato
viññātabbo vinicchayo.
@Footnote: 1 cha.Ma. ārammaṇapurejātapaccayo    2 cha.Ma. purejātapaccayā honti



The Pali Atthakatha in Roman Character Volume 55 Page 426. http://84000.org/tipitaka/read/attha_page.php?book=55&page=426&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9612&pagebreak=1#p426


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]