ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 427.

     Evaṃ bhinne panettha pañcavokārabhave uppannaṃ catubhūmikakusalañca akusalañca
uppādakkhaṇaṃ atikkamitvā ṭhitippattassa catusamuṭṭhānikatisamuṭṭhānikarūpakāyassa
pacchājātapaccayo hoti. Vipākepi ṭhapetvā paṭisandhivipākaṃ avaseso kāmāvacara-
rūpāvacaravipāko tasseva ekantena pacchājātapaccayo hoti. Lokuttaropi pañcavokāre
uppannavipāko tasseva pacchājātapaccayo hoti. Tebhūmikakiriyāpi pañcavokāre
uppannāva vuttappakārassa kāyassa pacchājātapaccayo hoti. Evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                  Pacchājātapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                    12. Āsevanapaccayaniddesavaṇṇanā
     [12] Āsevanapaccayaniddese purimā purimāti sabbanayesu samanantarātītāva
daṭṭhabbā. Kasmā panettha anantarapaccaye viya "purimā purimā kusalā dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānan"tiādinā nayena bhinnajātikehi
saddhiṃ niddeso na katoti? attano gatiṃ gāhāpetuṃ asamatthatāya. Bhinnajātikā
hi bhinnajātikānaṃ arūpadhammānaṃ āsevanaguṇena paguṇabalavabhāvaṃ sādhayamānā
attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhāpetuṃ na sakkonti. Tasmā tehi saddhiṃ
niddesaṃ akatvā ye yesaṃ vāsanāsaṅkhātena āsevanena paguṇataraṃ balavatarabhāva-
visiṭṭhaṃ attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhāpetuṃ sakkonti, tesaṃ tehi
samānajātikeheva saddhiṃ niddeso katoti veditabbo. Atha vipākābyākataṃ kasmā
na gahitanti? āsevanābhāvena. Vipākañhi kammavasena vipākabhāvappattaṃ
kammapariṇāmitaṃ hutvā vattati nirussāhaṃ dubbalaṃ 1- taṃ āsevanaguṇena attano
sabhāvaṃ gāhāpetvā paribhāvetvā neva aññaṃ vipākaṃ uppādetuṃ sakkoti, na
purimavipākānubhāvaṃ gahetvā uppajjitunti. Kammavegakkhittaṃ pana patitaṃ viya hutvā
@Footnote: 1 Ma. dubbalanti, cha. dubbalanti taṃ



The Pali Atthakatha in Roman Character Volume 55 Page 427. http://84000.org/tipitaka/read/attha_page.php?book=55&page=427&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9636&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9636&pagebreak=1#p427


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]