ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 428.

Uppajjatīti sabbathāpi vipāke āsevanaṃ natthīti āsevanābhāvena vipākaṃ na gahitaṃ.
Kusalākusalakiriyānantaraṃ uppajjamānampi cetaṃ kammapaṭibaddhavuttitāya āsevanaguṇaṃ
na gaṇhātīti kusalādayopissa āsevanapaccayā na honti. Apica nānā-
jātikattāpete na hontiyeva. Bhūmito pana ārammaṇato vā nānājātikatā 1- nāma
natthi. Tasmā kāmāvacarakusalakiriyāmahaggatakusalakiriyānampi saṅkhārārammaṇañca
anulomakusalaṃ nibbānārammaṇassa gotrabhūkusalassa āsevanapaccayo hotiyevāti
ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana āsevanapaccayo jātito tāva kusalo
akusalo kiriyābyākatoti tidhā ṭhito. Tattha kusalo bhūmito kāmāvacaro rūpāvacaro
arūpāvacaroti tividho hoti, akusalo kāmāvacarova, kiriyābyākato kāmāvacaro
rūpāvacaro arūpāvacaroti tividhova, lokuttaro āsevanapaccayo nāma natthīti
evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha kāmāvacarakusalaṃ attano anantarassa kāmāvacarakusalasseva.
Yaṃ panettha ñāṇasampayuttaṃ, taṃ attanā sadisavedanassa rūpāvacarakusalassa arūpāvacara-
kusalassa lokuttarakusalassāti imesaṃ rāsīnaṃ āsevanapaccayo hoti. Rūpāvacarakusalaṃ
pana rūpāvacarakusalasseva. Arūpāvacarakusalaṃ arūpāvacarakusalasseva. Akusalaṃ pana
akusalasseva āsevanapaccayo hoti. Kiriyato pana kāmāvacarakiriyāsaṅkhāto tāva
kāmāvacarakiriyasseva. Yo panettha ñāṇasampayutto, so attanā sadisavedanassa
rūpāvacarakiriyassa arūpāvacarakiriyassāti imesaṃ rāsīnaṃ āsevanapaccayo hoti.
Rūpāvacarakiriyāsaṅkhāto pana rūpāvacarakiriyasseva, arūpāvacarakiriyāsaṅkhāto arūpāvacara-
kiriyasseva āsevanapaccayo hoti. Vipāko pana ekadhammassāpi ekadhammopi vā
koci vipākassa āsevanapaccayo natthīti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                   Āsevanapaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. nānājātikattaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 428. http://84000.org/tipitaka/read/attha_page.php?book=55&page=428&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9660&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9660&pagebreak=1#p428


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]