ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 430.

Attano vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ nānākkhaṇikakammapaccayena
paccayo hoti. Sā ca kho pañcavokāreyeva, na aññattha. Sahajātā rūpāvacara-
kusalacetanā attanā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca ekanteneva
sahajātakammapaccayena paccayo hoti. Uppajjitvā niruddhā pana attano
vipākānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena paccayo. Arūpāvacarā
pana lokuttarā ca sahajātā kusalacetanā pañcavokāre attanā sampayutta-
dhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre attanā sampayuttakkhandhānaññeva
sahajātakammapaccayena paccayo. Uppajjitvā niruddhā panesā duvidhāpi attano
attano vipākakkhandhānaññeva nānākkhaṇikakammapaccayena paccayo. Sahajātā
akusalacetanā pañcavokāre attanā sampayuttakkhandhānañceva cittasamuṭṭhānarūpānañca,
catuvokāre arūpakkhandhānaññeva sahajātakammapaccayena paccayo. Uppajjitvā
niruddhā pana vipākakkhandhānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena
paccayo.
     Kāmāvacararūpāvacarato vipākacetanā attanā sampayuttadhammānaṃ pavatte
cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañca sahajātakammapaccayena paccayo.
Arūpāvacaravipākacetanā attanā sampayuttadhammānaññeva sahajātakammapaccayena
paccayo. Lokuttaravipākacetanā pañcavokāre attanā sampayuttadhammānañceva
cittasamuṭṭhānarūpassa ca, catuvokāre arūpasseva sahajātakammapaccayena paccayo.
Tebhūmikāpi kiriyācetanā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa
ca sahajātakammapaccayena paccayo. Yā panettha arūpe uppajjati, sā arūpānaññeva
sahajātakammapaccayena paccayoti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                    Kammapaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 55 Page 430. http://84000.org/tipitaka/read/attha_page.php?book=55&page=430&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9710&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9710&pagebreak=1#p430


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]