ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 431.

                     14. Vipākapaccayaniddesavaṇṇanā
     [14] Vipākapaccayaniddese vipākā cattāro khandhāti yasmā kammasamuṭṭhānāpi
rūpā vipākā na honti, tasmā "vipākā"ti vatvā "cattāro khandhā"ti
vuttaṃ. Evamayaṃ pāli arūpadhammānaññeva vipākapaccayavasena āgatā. Pañhāvāre
pana "vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho
tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo"ti āgatattā
cittasamuṭṭhānakammasamuṭṭhānarūpānampi vipākapaccayo labbhati. Idha pana sāvasesa-
desanā 1- katāti ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana vipākapaccayo vipākabhāvena
jātito ekavidho, bhūmibhedato kāmāvacarādivasena catudhā bhijjatīti evamettha
nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha kāmāvacararūpāvacaravipāko attanā sampayuttakkhandhānaṃ 2-
pavatte cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañca vipākapaccayo hoti.
Arūpāvacaravipāko sampayuttadhammānaññeva. Lokuttaravipāko pañcavokāre sampayutta-
dhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttadhammānaññeva 3-
vipākapaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Vipākapaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
                     15. Āhārapaccayaniddesavaṇṇanā
     [15] Āhārapaccayaniddese kabaḷiṅkāro āhāroti catusantatisamuṭṭhāne
rūpe ojā āhāro nāma. So pana yasmā kabaḷaṃ katvā ajjhoharitova
@Footnote: 1 cha.Ma. sāvasesavasena desanā   2 cha.Ma. sampayuttadhammānaṃ
@3 cha.Ma. sampayuttakkhandhānaññeva



The Pali Atthakatha in Roman Character Volume 55 Page 431. http://84000.org/tipitaka/read/attha_page.php?book=55&page=431&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9734&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9734&pagebreak=1#p431


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]