ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 433.

Kāyassā"ti avisesato vutto, visesato panāyamettha āhārasamuṭṭhānarūpassa
janako ceva anupālako ca hutvā āhārapaccayena paccayo hoti, sesatisantati-
samuṭṭhānassa anupālakova hutvā āhārapaccayena paccayo hotīti evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                   Āhārapaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------
                     16. Indriyapaccayaniddesavaṇṇanā
     [16] Indriyapaccayaniddese cakkhundriyanti cakkhusaṅkhātaṃ indriyaṃ.
Indriyapaccayenāti sayaṃ purejātaṃ 1- hutvā arūpadhammānaṃ uppādato paṭṭhāya
yāva bhaṅgā indriyapaccayena paccayo hoti. Sotindriyādīsupi eseva nayo.
Arūpino indriyāti ettha arūpajīvitindriyampi saṅgahitaṃ. Taṃsamuṭṭhānānanti
ettha heṭṭhā vuttanayeneva kaṭattārūpampi saṅgahitaṃ. Vuttañhetaṃ pañhāvāre:-
paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca
rūpānaṃ indriyapaccayena paccayo hoti. Evaṃ tāvettha pālivaṇṇanā veditabbā.
     Ayaṃ pana indriyapaccayo itthindriyapurisindriyavajjānaṃ samavīsatiyā
indriyānaṃ vasena ṭhito. Itthindriyapurisindriyāni hi kiñcāpi itthīliṅga-
purisaṅgādīnaṃ bījabhūtāni, kalalādikāle pana vijjamānesupi tesu itthīliṅgapurisa-
liṅgānaṃ abhāvā tāni neva tesaṃ, na aññesaṃ indriyapaccayataṃ pharanti. Indriya-
paccayo hi attano vijjamānakkhaṇe avinibbhūtadhammānaṃ indriyapaccayataṃ apharanto nāma
natthi, tasmā tāni indriyapaccayā na honti. Yesaṃ panetāni bījabhūtāni, tesaṃ
@Footnote: 1 cha.Ma. purejāto



The Pali Atthakatha in Roman Character Volume 55 Page 433. http://84000.org/tipitaka/read/attha_page.php?book=55&page=433&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9780&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9780&pagebreak=1#p433


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]