ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 434.

Tāni suttantikapariyāyena pakatūpanissayabhāvaṃ bhajanti. Iti indriyapaccayo samavīsatiyā
indriyānaṃ vasena ṭhitoti veditabbo. So jātito kusalākusalavipākakiriyārūpavasena
pañcadhā bhijjati. Tattha kusalo bhūmivasena catudhā, akusalo kāmāvacarova, vipāko
catudhāva, kiriyāsaṅkhāto tidhā, rūpaṃ kāmāvacaramevāti evaṃ anekadhā bhijjatīti evaṃ
tāvettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikopi kusalindriyapaccayo pañcavokāre
sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca indriyapaccayena paccayo, tathā
akusalo. Ṭhapetvā pana rūpāvacarakusalaṃ avasesā kusalākusalā arūpe sampayutta-
dhammānaññeva indriyapaccayena paccayo. Catubhūmikopi vipākindriyapaccayo
ekanteneva sampayuttakānaṃ indriyapaccayena paccayo. Kāmāvacararūpāvacarā panettha
pañcavokāre uppajjanato pavatte cittasamuṭṭhānarūpassa, paṭisandhiyaṃ kaṭattārūpassāpi
indriyapaccayena paccayā honti. Lokuttarā cittasamuṭṭhānarūpasseva. Arūpe
uppannā lokuttaravipākā indriyā rūpassa paccayā na honti. Tebhūmikāpi
kiriyindriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca,
kāmāvacarārūpāvacarā pana arūpe sampayuttadhammānaññeva indriyapaccayataṃ pharanti.
Cakkhundriyādivasena chabbidhe rūpindriye cakkhundriyaṃ kusalākusalavipākato
sampayuttadhammānaṃ dvinnaṃ cakkhuviññāṇānaṃ, sotindriyādīni tathāvidhānaññeva
sotaviññāṇādīnaṃ, rūpajīvitindriyaṃ attanā sahajātarūpānaṃ ṭhitikkhaṇe indriya-
paccayena paccayo. Sahajātapaccayatā pana tassa natthīti evamettha paccayuppannatopi
viññātabbo vinicchayoti.
                     Indriyaniddesavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 55 Page 434. http://84000.org/tipitaka/read/attha_page.php?book=55&page=434&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9801&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9801&pagebreak=1#p434


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]