ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 437.

                    19. Sampayuttapaccayaniddesavaṇṇanā
     [19] Sampayuttapaccayaniddese pāli uttānatthāva. Ayaṃ pana sampayuttapaccayo
nāma saṅkhepato sabbepi arūpino khandhā. Pabhedato panesa jātito
kusalādīnaṃ bhūmito ca kāmāvacarādīnaṃ vasena anekadhā bhijjatīti evamettha
nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmikesupi
kusalakkhandhesu eko khandho tiṇṇannaṃ khandhānaṃ tayo ekassa dve dvinnanti
evaṃ sabbepi aññamaññaṃ sampayuttapaccayena paccayo. Akusalavipākakiriyakkhandhesupi
eseva nayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                   Sampayuttapaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
                    20. Vippayuttapaccayaniddesavaṇṇanā
     [20] Vippayuttapaccayaniddese rūpino dhammā arūpīnanti idaṃ tāva
hadayavatthuno ceva cakkhundriyādīnañca vasena veditabbaṃ. Rūpadhammesu hi eteyeva
cha koṭṭhāsā arūpakkhandhānaṃ vippayuttapaccayā 1- honti. Rūpāyatanādayo pana
ārammaṇadhammāpi kiñcāpi vippayuttadhammā, vippayuttapaccayā pana na honti.
Kiṃkāraṇā? sampayogāsaṅkāya abhāvato. Arūpino hi khandhā cakkhvādīnaṃ vatthūnaṃ
Abbhantarato nikkhamantā viya uppajjantīti. Tattha āsaṅkā hoti "kinnu kho
ete etehi sampayuttā, udāhu vippayuttā"ti. Ārammaṇadhammā pana vatthunissayena
uppajjamānānaṃ ārammaṇamattāva 2- hontīti natthi tesu sampayogāsaṅkā. Iti
sampayogāsaṅkāya abhāvato na te vippayuttapaccayā. Hadayavatthuādīsu panāyaṃ
vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre:- vatthu kusalānaṃ khandhānaṃ
@Footnote: 1 cha.Ma. vippayuttapaccayena paccayā   2 cha.Ma. va-saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 437. http://84000.org/tipitaka/read/attha_page.php?book=55&page=437&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9867&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9867&pagebreak=1#p437


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]