ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 443.

                      23. Vigatapaccayaniddesavaṇṇanā
     [23] Vigatapaccayaniddese samanantaravigatāti samanantarameva vigatā. Iminā
vigatapaccayassa vigacchamānabhāveneva paccayabhāvaṃ dasseti. Iti natthipaccayassa ca
imassa ca byañjanamatteyeva nānattaṃ, na attheti.
                    Vigatapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                     24. Avigatapaccayaniddesavaṇṇanā
     [24] Avigatapaccayaniddese cattāro khandhātiādīnaṃ sabbākārena
atthipaccayaniddese vuttanayeneva attho veditabbo. Imassāpi hi paccayassa
atthipaccayena saddhiṃ byañjanamatteyeva nānattaṃ, na attheti.
                    Avigatapaccayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                     Paccayaniddesapakiṇṇakavinicchayakathā
     idāni evaṃ uddesaniddesato dassitesu imesu catuvīsatiyā paccayesu
ñāṇacārassa visadabhāvatthaṃ anekadhammānaṃ ekapaccayabhāvato, ekadhammassa anekapaccaya-
bhāvato, ekapaccayassa anekapaccayabhāvato, paccayasabhāgato, paccayavisabhāgato,
yugaḷakato, janakājanakato, sabbaṭṭhānikāsabbaṭṭhānikato, rūpaṃ rūpassātiādivikappato,
bhavabhedatoti imesaṃ dasannaṃ padānaṃ vasena pakiṇṇakavinicchayo veditabbo. Tattha
anekadhammānaṃ ekapaccayabhāvatoti etesu hi ṭhapetvā kammapaccayaṃ avasesesu tevīsatiyā
paccayesu anekadhammā ekato paccayā honti, kammapaccayo pana eko cetanā-
dhammoyevāti evaṃ tāvettha anekadhammānaṃ ekapaccayabhāvato vinicchayo veditabbo.



The Pali Atthakatha in Roman Character Volume 55 Page 443. http://84000.org/tipitaka/read/attha_page.php?book=55&page=443&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10006&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10006&pagebreak=1#p443


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]