ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 452.

     Bhavabhedatoti imesu pana catuvīsatiyā paccayesu pañcavokārabhave tāva na
koci paccayo na labbhati nāma. Catuvokārabhave pana tayo purejātapacchājāta-
vippayuttapaccaye apanetvā sesā ekavīsatimeva labbhanti. Ekavokārabhave
sahajātaaññamaññanissayakammaindriyaatthiavigatavasena satteva labbhanti. Bāhire
pana anindriyabaddharūpe sahajātaaññamaññanissayaatthiavigatavasena pañceva labbhantīti
evamettha bhavabhedatopi viññātabbo vinicchayoti.
                    Paccayaniddesavāravaṇṇanā niṭṭhitā.
                           ----------
                             Pucchāvāra
                        1. Paccayānulomavaṇṇanā
     evaṃ anulomapaṭṭhānādīsu tikapaṭṭhānādivasena catuvīsatisamantapaṭṭhānasamodhāne
paṭṭhānamahāpakaraṇe ye tikādayo nissāya niddiṭṭhattā etaṃ tikapaṭṭhānaṃ dukapaṭṭhānaṃ
.pe. Dukadukapaṭṭhānanti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ vasena te
tikādayo vibhattā, te paccayeeva tāva iminā mātikānikkhepapaccayavibhaṅgasaṅkhātena
vārena uddesato ca niddesato ca dassetvā idāni ye tikādayo nissāya
niddiṭṭhattā etaṃ tikapaṭṭhānaṃ dukapaṭṭhānaṃ .pe. Dukadukapaṭṭhānanti vuttaṃ, te
tikādayo imesaṃ paccayānaṃ vasena vitthāretvā dassetuṃ ekekaṃ tikadukaṃ nissāya
sattahi mahāvārehi desanā katā. Tesaṃ imāni nāmāni:- paṭiccavāro
sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti.
     Tattha "kusalaṃ dhammaṃ paṭicca kusalo dhammo"ti evaṃ paṭiccābhidhānavasena
vutto paṭiccavāro nāma. "kusalaṃ dhammaṃ sahajāto kusalo dhammo"ti evaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 452. http://84000.org/tipitaka/read/attha_page.php?book=55&page=452&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10211&pagebreak=1#p452


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]