ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 471.

Paccayapaccanīyānulomañca. Tattha "kusalo dhammo"ti 1- evaṃ abhidhammamātikāpadehi
saṅgahitānaṃ dhammānaṃ "nakusalaṃ dhammaṃ paṭicca kusalo dhammo"ti paccanīyānuloma-
desanāvasena pavattaṃ  dhammapaccanīyānulomaṃ nāma. "nahetupaccayā ārammaṇapaccayā"ti
evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ paccayapaccanīyānulomadesanāvasena pavattaṃ
paccayapaccanīyānulomaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe.
Cha paccanīyānulomamhi nayā sugambhīrā"ti ayaṃ gāthā dhammapaccanīyānulomaṃ sandhāya
vuttā, idha pana ayaṃ gāthā dhammānulomeyeva paccayapaccanīyānulomaṃ sandhāya
vuttā. Tasmā "../../bdpicture/cha paccanīyānulomamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ 2-
dhammapaccanīyānulome tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.
Imasmiṃ panokāse nahetupaccayā ārammaṇapaccayāti evaṃ pavatte paccayapaccanīyānulome
ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.
     Tesu anulomatikapaṭṭhāneyeva kusalattikamattassāpi vasena ayaṃ imasmiṃ
paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana
tikadukesu 3- sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana
sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena
vissajjanameva dassitaṃ. "../../bdpicture/cha paccanīyānulomamhi nayā sugambhīrā"ti vacanato pana
imasmiṃ paccayapaccanīyānulome chapi ete paṭṭhānanayā pucchāvasena uddharitvā
dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.
                       Pucchāvāravaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. kusalā dhammāti   2 cha.Ma. aṭṭhakathāya   3 cha.Ma. tikesu



The Pali Atthakatha in Roman Character Volume 55 Page 471. http://84000.org/tipitaka/read/attha_page.php?book=55&page=471&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10632&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10632&pagebreak=1#p471


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]