ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 485.

     [105-106] Timūlakādīsu pana sabbesu nārammaṇapaccayassa aparihīnattā
ekameva vissajjananti ayaṃ paccanīye nahetupaccayaṃ ādiṃ katvā ekamūlakādīsu
gaṇanā.
     [107-130] Nārammaṇapaccayādayo pana ekamūlake tāva purimena sadisattā
idhāpi na dassitāyeva. Nārammaṇapaccayavasena dumūlake nārammaṇapaccayā nahetuyā
ekanti nahetudumūlake vuttameva. Nādhipatiyā pañcāti nārammaṇapaccaye laddhavasena
veditabbāti evaṃ sabbasaṃsandanesu ūnataragaṇanasseva paccayassa vasena gaṇanā
veditabbā. Yattha yattha ca nārammaṇapaccayo pavisati, tattha tattha rūpameva
paccayuppannaṃ. Nānantaranasamanantaranaaññamaññanaupanissayanāhāranaindriyanasampayutta-
nonatthinovigatapaccayānaṃ paviṭṭhaṭṭhānepi eseva nayo. Nāhāranaindriyanajhāna-
namaggapaccayā sabbattha sadisavissajjanā. Nasahajātādicatukkaṃ idhāpi parihīnamevāti
idamettha lakkhaṇaṃ. Iminā pana lakkhaṇena sabbesu dumūlakādīsu "ayaṃ paccayo
mūlaṃ, ayañcettha 1- dumūlako, ayaṃ timūlako, ayaṃ sabbamūlako"ti taṃ 2- sallakkhetvā
ūnataragaṇanassa paccayassa vasena gaṇanā veditabbāti.
                      Paccayapaccanīyavaṇṇanā niṭṭhitā.
                           -----------
                   Paṭiccavāra paccayānulomapaccanīyavaṇṇanā
     [131-189] Idāni anulomapaccanīye gaṇanaṃ dassetuṃ hetupaccayā
nārammaṇe pañcātiādi āraddhaṃ. Tattha. Hetādhipatimaggapaccayesu anulomato
ṭhitesu sahajātādayova cattāro sabbaṭṭhānikapaccayā, āhārindriyajhānamaggapaccayā
cattāroti ime aṭṭha paccanīyato na labbhanti. Hetupaccayādivasena hi uppajjamāno
@Footnote: 1 cha.Ma. ayamettha         2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 485. http://84000.org/tipitaka/read/attha_page.php?book=55&page=485&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10950&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10950&pagebreak=1#p485


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]