ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 486.

Dhammo ime aṭṭha paccaye alabhanto nāma natthi. Ārammaṇānantara-
samanantarūpanissayasampayuttanatthivigatapaccayesu pana anulomato ṭhitesu arūpaṭṭhānikā
paccanīkato na labbhanti. Na hi ārammaṇapaccayādīhi uppajjamānā anantarapaccayādayo
na labbhanti. 1- Sahajātaaññamaññanissayakammāhārindriyaatthiavigatapaccayesu pana
anulomato ṭhitesu cattāro sabbaṭṭhānikāyeva paccanīkato na labbhanti. Etesañhi
paccayānaṃ vasena uppajjamāno sabbaṭṭhānike alabhanto nāma natthi.
Pacchājātapaccayassa anulomato ṭhānaṃ nāma natthi. Evaṃ sesesu anulomato ṭhitesu
ye ca labbhanti, ye ca na labbhanti, te sallakkhetvā sabbesupi dumūlakādīsu
nayesu tesaṃ tesaṃ paccayānaṃ saṃsandane ūnataragaṇanānaṃyeva vasena gaṇanā
veditabbāti.
                   Paccayānulomapaccanīyavaṇṇanā niṭṭhitā.
                          -------------
                   Paṭiccavāra paccayapaccanīyānulomavaṇṇanā
    [190] Idāni paccanīyānulome gaṇanaṃ dassetuṃ nahetupaccayā ārammaṇe
dvetiādi āraddhaṃ. Tattha hetumhi paccanīkato ṭhite ṭhapetvā adhipatiṃ avasesā
anulomato labbhanti. Pacchājāto pana anulomato sabbattheva na labbhati, ye
nava paccayā "arūpānaññevā"ti vuttā, tesu purejātañca āsevanañca ṭhapetvā
avasesesu sattasu paccanīkato ṭhitesu sesā arūpaṭṭhānikā anulomato na labbhanti.
Yo hi ārammaṇādīhi nuppajjati, na so anantarādayo labhati. Paṭisandhivipāko pana
purejātato sabbavipāko ca saddhiṃ kiriyāmanodhātuyā āsevanato anuppajjamānopi
anantarādayo labhati, tasmā "purejātañca āsevanañca ṭhapetvā"ti vuttaṃ.
@Footnote: 1 cha.Ma. anantarasamanantarapaccayādayo na labhanti



The Pali Atthakatha in Roman Character Volume 55 Page 486. http://84000.org/tipitaka/read/attha_page.php?book=55&page=486&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10972&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10972&pagebreak=1#p486


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]