ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 489.

    [203-233] Napurejātamūlake hetuyā sattāti heṭṭhā "āruppe kusalaṃ
ekaṃ khandhaṃ paṭiccā"tiādinā nayena napurejāte 1- dassitāneva. Sabbasattakesupi
eseva nayo. Nakammamūlake hetuyā tiṇītiādīsu cetanāva paccayuppannā,
tasmā kusalaṃ akusalaṃ abyākatañca paṭicca uppattiṃ sandhāya tīṇīti vuttaṃ. Iminā
nayena "ekaṃ dve tīṇi pañca satta navā"ti āgataṭṭhānesu gaṇanā veditabbā.
"cattāri cha aṭṭhā"ti imā pana tisso gaṇanā natthevāti.
                   Paccayapaccanīyānulomavaṇṇanā niṭṭhitā.
                   Niṭṭhitā ca paṭiccavārassa atthavaṇṇanā.
                          -------------
                        2. Sahajātavāravaṇṇanā
    [234-242] Sahajātavāre kusalaṃ dhammaṃ sahajātoti kusalaṃ dhammaṃ paṭicca
tena sahajāto hutvāti attho. Sesamettha paṭiccavāre vuttanayeneva veditabbaṃ.
Avasāne panassa "paṭiccatthaṃ 2- nāma sahajātatthaṃ, sahajātatthaṃ nāma paṭiccatthan"ti
idaṃ ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ vuttaṃ.
Atthato hi ete dvepi ninnānākaraṇā. Evaṃ santepi aññamaññassa
atthaniyamanatthaṃ vuttā. "cakkhuñca paṭicca rūpe cā"tiādīsu hi asahajātampi
paṭicca uppajjatīti vuccati. Sahajātampi ca upādārūpaṃ bhūtarūpassa paccayo na
hoti. Iti paṭiccavārena sahajātapaccayabhāvaṃ, sahajātavārena ca paṭiccāti vuttassa
sahajātabhāvaṃ niyametuṃ ubhopete vuttā. Apica tathā bujjhanakānaṃ ajjhāsayavasena
desanāvilāsena niruttipaṭisambhidāppabhedajānanavasena cāpi ete ubhopi vuttāti.
                      Sahajātavāravaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. purejāte    2 Sī.,Ma. paṭiccaṭṭhaṃ, cha. paṭiccattaṃ. evamuparipi



The Pali Atthakatha in Roman Character Volume 55 Page 489. http://84000.org/tipitaka/read/attha_page.php?book=55&page=489&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11041&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11041&pagebreak=1#p489


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]