ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 493.

Kusalo dhammo"ti anāmasitvā gaṇanavaseneva vāraparicchedaṃ dassetuṃ hetupaccayā
ārammaṇe sattātiādi āraddhaṃ.
     Tattha kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā
ārammaṇapaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhāti iminā nayena
ārammaṇe laddhavissajjanāni vitthāretabbāni. Ayantāva anulome nayo.
    [277-285] Paccanīye pana kusalaṃ na labbhatīti akusalaṃ dhammaṃ
paccayāti akusalamevādiṃ katvā vissajjanaṃ āraddhaṃ. Taṃ yathāpālimeva niyyāti.
Yañhettha vattabbaṃ siyā, taṃ paṭiccavārassa paccanīye vuttameva.
    [286-287] Yampanetaṃ paccanīye laddhavissajjanaparicchedaṃ gaṇanato
dassetuṃ nahetuyā cattārītiādi vuttaṃ, tattha cattāri sattarasa satta pañca
tīṇi ekanti cha paricchedā. Tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā
veditabbā. Yo hi paccayo sattarasa vissajjanāni labhati, tena saddhiṃ sadisasaṃsandane
sattarasa, ūnatarasaṃsandane sesā chāpi paricchedā labbhanti. Evaṃ sesesupi
adhikapparicchedaṃ ṭhapetvā samasamā ūnatarā ca labbhanti. 1-
     Ettha ca adhikatarā na labbhantīti ayamettha niyamo, samasamā pana
ūnatarā ca atthā virodhe sati labbhanti. Tenevettha "nahetupaccayā nārammaṇe
ekan"tiādi vuttaṃ. Ettha hi nahetuyā catunnaṃ, nārammaṇe pañcannaṃ āgatattā
nahetuvasena cattārīti vattabbaṃ siyā, nārammaṇena saddhiṃ ghaṭitattā pana
sārammaṇadhammo 2- virujjhatīti akusalaṃ dhammaṃ paccayā akusalo dhammo, abyākataṃ
dhammaṃ paccayā akusalo, akusalañca abyākatañca dhammaṃ paccayā akusaloti tīṇi
vissajjanāni parihīnāni. Abyākataṃ dhammaṃ paccayā abyākatoti rūpavasena ekameva
@Footnote: 1 cha.Ma. labbhantīti      2 cha.Ma. ārammaṇadhammo



The Pali Atthakatha in Roman Character Volume 55 Page 493. http://84000.org/tipitaka/read/attha_page.php?book=55&page=493&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11132&pagebreak=1#p493


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]