ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 494.

Vuttaṃ. Evaṃ sabbattha viruddhāviruddhaṃ ñatvā labbhamānaparicchedo veditabbo.
Apicettha idaṃ nayamattadassanaṃ. Nādhipatiyā cattārīti nahetuyā laddhāneva.
Sesacatukkesupi eseva nayo.
     Nānantare ekanti ahetukacittasamuṭṭhānassa ceva sesarūpassa ca vasena
abyākatenābyākataṃ. Evaṃ sabbesu ekakesu yujjamānakarūpaṃ jānitabbaṃ.
Napurejāte dveti idhāpi nahetuvasena cattārīti vattabbaṃ siyā, napurejātena
saddhiṃ ghaṭitattā pana abyākataṃ dhammaṃ paccayā akusalo, akusalañca abyākatañca
dhammaṃ paccayā akusaloti vatthupurejātavasena dve vissajjanāni parihīnāni.
Āruppe pana ahetukamohassa ahetukakiriyāya 1- ca vasena dve vuttāni.
Navippayutte dveti āruppe ahetukākusalakiriyāvasena dve. Nonatthinovigatesu
ekanti sabbassa rūpassa vasena abyākatenābyākataṃ daṭṭhabbaṃ. Tikādīsu
apubbaṃ natthi.
    [288] Nārammaṇamūlake pana nādhipatiyā pañcāti nārammaṇe laddhāneva.
Nakamme ekanti ettha cittasamuṭṭhānañca kaṭattārūpañca aggahetvā sesarūpavasena
abyākatenābyākataṃ veditabbaṃ.
    [289-296] Nādhipatimūlake napurejāte sattāti napurejāte laddhāneva.
Napacchājāte sattarasāti imānipi tattha laddhāni sattaraseva. Nānantaranasamanantara-
naaññamaññanaupanissayanasampayuttanonatthinovigatamūlakāni nārammaṇamūlakasadisāneva.
Imināva nayamattadassanena sabbattha āgatānāgataṃ labbhamānālabbhamānañca
veditabbanti.
                        Paccanīyavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. ahetukakiriyassa



The Pali Atthakatha in Roman Character Volume 55 Page 494. http://84000.org/tipitaka/read/attha_page.php?book=55&page=494&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11154&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11154&pagebreak=1#p494


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]