ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 496.

                         5. Saṃsaṭṭhavāravaṇṇanā
    [338-346] Saṃsaṭṭhavāre kusalaṃ dhammaṃ saṃsaṭṭhoti kusalaṃ dhammaṃ
ekuppādādilakkhaṇena sampayogaṭṭhena paccayaṃ katvāti attho. Kusalaṃ ekaṃ khandhaṃ
saṃsaṭṭhoti kusalaṃ ekaṃ khandhaṃ sampayuttapaccayaṃ katvā tayo khandhā uppajjanti
hetupaccayāti vuttaṃ hoti. Iminā upāyena sabbapadesu attho veditabbo.
Imasmiñca pana hetupaccaye arūpadhammasseva sampayogaṭṭhena paccayaṃ katvā tayo
pañhā vissajjitā. Yathā ca hetupaccaye, tathā ārammaṇapaccayādīsupi, kevalaṃ
vipākapaccaye ekameva vissajjanaṃ.
    [347-350] Idāni yathāladdhāni vissajjanāni gaṇanavasena dassetuṃ
hetuyā tīṇītiādi vuttaṃ. Tattha sabbattikesu kusalena kusalaṃ, akusalena akusalaṃ,
abyākatena abyākatanti ayameva niyamo kato. 1- Ekake pana abyākatena
abyākatameva labbhati. 2- Evamettha bāvīsatiyā paccayesu tīṇi, vipāke ekanti
dve paricchedā. Pacchājāte anulomaṃ natthi. Tasmā tīṇi ekanti imesaññeva
vasena dukatikādīsu paccayasaṃsandane yattha vipākapaccayo pavisati, tattha ekaṃ,
sesesu tīṇīti evaṃ gaṇanā veditabbāti. Sesamettha anulome uttānatthameva.
    [351-354] Paccanīye pana kusalaṃ na labbhatīti akusalameva ādiṃ
katvā vissajjanaṃ kataṃ, taṃ uttānatthameva.
    [359] Yampanetaṃ 3- paccanīye vissajjanaparicchedaṃ gaṇanāto dassetuṃ
nahetuyā dvetiādi vuttaṃ, tattha dve tīṇi ekanti tayo paricchedā, tesaṃ
vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā. Idhāpi adhikataragaṇanānaṃ
ūnataragaṇanena saddhiṃ saṃsandane ūnataragaṇanameva labbhati, samagaṇanena saddhiṃ samagaṇanaṃ.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. labbhatīti  3 cha.Ma. yampanettha



The Pali Atthakatha in Roman Character Volume 55 Page 496. http://84000.org/tipitaka/read/attha_page.php?book=55&page=496&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11198&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11198&pagebreak=1#p496


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]