ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 497.

Yasmā cettha arūpadhammāyeva paccayuppannā, tasmā nahetunādhipatinapurejāta-
napacchājātanāsevananakammanavipākanajhānanamagganavippayuttavasena daseva paccayā
paccanīkato dassitā, sesā cuddasa na labbhanti. Yepi labbhanti, tesupi
vipāke paccayuppanne nakammanavipākā na labbhanti.
    [360-368] Nahetupaccayā nādhipatiyā dveti nahetuyā laddhaṃ dvayameva.
Sesadvayesupi eseva nayo. Nakamme ekanti ahetukakiriyācetanaṃ paccayuppannaṃ
katvā abyākatena abyākataṃ. Navipāke dveti ahetukamohakiriyāvasena dve.
Najhāne ekanti ahetukapañcaviññāṇavasena abyākatavissajjanaṃ veditabbaṃ.
Namagge ekanti ahetukavipākakiriyāvasena abyākatavissajjanaṃ. Iminā upāyena
sabbasaṃsandanesu attho veditabboti.
    [369-383] Anulomapaccanīye heṭṭhā vuttā nahetuādayo daseva
paccanīyato labbhanti, na sesā. Yepi labbhanti, tesupi hetumhi anulomato
ṭhitesu 1- jhānamaggā paccanīyato na labbhanti. Sabbaṃ heṭṭhā vuttānaṃ vaseneva 2-
veditabbanti.
    [384-391] Paccanīyānulome nahetupaccayuppannesu ahetukamohova
jhānamaggapaccayaṃ labhati, sesā na labbhanti. 3- Najhānapaccaye aṭṭhāhetukacittānipi.
Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe
ekanti āruppe ahetukakiriyācetanāvasena abyākatena abyākataṃ. Iminā upāyena
yaṃ labbhati, yañca na labbhati, tassa vasena sabbattha gaṇanā veditabbāti.
                       Saṃsaṭṭhavāravaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. ṭhite  2 cha.Ma. vuttanayeneva    3 cha.Ma. na labhanti



The Pali Atthakatha in Roman Character Volume 55 Page 497. http://84000.org/tipitaka/read/attha_page.php?book=55&page=497&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11220&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11220&pagebreak=1#p497


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]