ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 498.

                        6. Sampayuttavāravaṇṇanā
    [392-400] Sampayuttavāre kusalaṃ dhammaṃ sampayuttoti kusalaṃ dhammaṃ
sampayuttapaccayaṃ katvāti attho. Sesamettha saṃsaṭṭhavāre vuttanayeneva veditabbaṃ.
Avasāne panassa "saṃsaṭṭhatthaṃ nāma sampayuttatthaṃ, sampayuttatthaṃ nāma saṃsaṭṭhatthan"ti
idaṃ ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ
vuttaṃ. Atthato hi etepi paṭicca sahajātā viya paccayanissayā viya ca
ninnānākaraṇā. Evaṃ santepi aññamaññassa atthaniyamanatthaṃ vuttā. "saṃsaṭṭhā
yojitā hayā"tiādīsu 1- asampayuttampi saṃsaṭṭhanti vuccati. "yā sā vīmaṃsā
kosajjasahagatā kosajjasampayuttā"tiādīsu 2- asaṃsaṭṭhaṃ 3- vokiṇṇampi sampayuttanti
āgataṃ. 4- Iti saṃsaṭṭhavārena ekuppādādilakkhaṇassa 5- sampayuttassa saṃsaṭṭhabhāvaṃ
sampayuttavārena ca saṃsaṭṭhassa ekuppādādilakkhaṇassa sampayuttabhāvaṃ niyāmetuṃ
ubhopete vuttā. Apica tathā bujjhanakānaṃ ajjhāsayavasena desanāvilāsena
niruttipaṭisambhidāppabhedajānanavasena cāpi ete ubhopi vuttāti veditabbāti. 6-
                      Sampayuttavāravaṇṇanā niṭṭhitā.
                         ---------------
     Etesu pana chasu vāresu atthi koci paccayo ekantaṃ anulomato na
tiṭṭhati, paccanīkatova tiṭṭhati, atthi ekantaṃ paccanīkato na tiṭṭhati, anulomatova
tiṭṭhati, atthi anekantaṃ anulomato ceva tiṭṭhati, paccanīkato cāti idaṃ pakiṇṇakaṃ
veditabbaṃ. Tattha paṭhamo pañho pacchājātassa, dutiyo pañho mahācatukkassa,
tatiyo yujjamānakānaṃ sesānaṃ vasena veditabbo. 7-
@Footnote: 1 khu.jā. 28/420/160 (syā)          2 saṃ.Ma. 19/832/245
@3 Sī.,Ma. ayaṃ sampayuttaṭṭho nāma asaṃsaṭṭhaṃ    4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. ekuppādalakkhaṇassa              6 cha.Ma. veditabbātīti pāṭho na dissati
@7 cha.Ma. veditabboti



The Pali Atthakatha in Roman Character Volume 55 Page 498. http://84000.org/tipitaka/read/attha_page.php?book=55&page=498&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11242&pagebreak=1#p498


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]