ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 500.

Vuttaṃ. Tasmā tattha abyākatahetusamuṭṭhānarūpaṃ, okkantikkhaṇe kaṭattārūpampi
saṅgahitaṃ. 1- Iminā upāyena sesesupi evarūpesu vissajjanesu attho veditabbo.
    [404] Dānaṃ datvāti deyyadhammaṃ cajitvā. Yāya vā cetanāya so
diyyati, sā cetanā dānaṃ. Datvāti taṃ cetanaṃ pariyodāpetvā visuddhaṃ katvā.
Sīlaṃ samādiyitvāti pañcaṅgadasaṅgādivasena 2- niccasīlaṃ gaṇhitvā. Iminā
samādānaviratiyeva dassitā. Sampattaviratisamucchedaviratiyo pana loke sīlanti
apākaṭattā na vuttā. Kiñcāpi na vuttā, ārammaṇapaccayā pana hontiyeva. Tattha
samucchedavirati sekkhānaṃyeva kusalassa ārammaṇaṃ hoti, na itaresaṃ. Uposathakammaṃ
katvāti "pāṇaṃ na haññe *- na cādinnamādiye"ti 3- evaṃ vuttaṃ uposathadivasesu
aṭṭhaṅguposathakiriyaṃ katvā. Taṃ paccavekkhatīti taṃ kusalaṃ sekkhopi puthujjanopi
paccavekkhati, arahāpi paccavekkhateva. Arahatopi hi pubbe kataṃ kusalaṃ kusalameva,
yena pana cittena paccavekkhati, taṃ kiriyācittaṃ nāma hoti. Tasmā etaṃ "kusalo
dhammo kusalassa dhammassā"ti imasmiṃ adhikāre na labbhati. Pubbe suciṇṇānīti
"datvā samādiyitvā katvā"ti hi āsannakatāni vuttāni, imāni na āsannakatāni 4-
veditabbāni. Dānādīhi vā sesāni kāmāvacarakusalāni dassetuṃ idaṃ vuttaṃ.
Jhānā vuṭṭhahitvāti jhānā vuṭṭhahitvā. Ayameva vā pāli. Sekkhā gotrabhunti
sotāpannaṃ sandhāya vuttaṃ. So hi gotrabhuṃ paccavekkhati. Vodānanti idaṃ pana
sakadāgāmianāgāmino sandhāya vuttaṃ. Tesañhi taṃ cittaṃ vodānaṃ nāma hoti.
Sekkhāti sotāpannasakadāgāmianāgāmino. Maggā vuṭṭhahitvāti maggaphala-
bhavaṅgātikkamavasena attanā paṭiladdhā maggā vuṭṭhahitvā, suddhamaggatoyeva pana
vuṭṭhāya paccavekkhaṇannāma natthi.
@Footnote: 1 cha.Ma. saṅgahaṃ gataṃ      2 cha.Ma. pañcaṅgādivasena
@3 aṅ.tika. 20/72/208  4 cha.Ma. na āsanne katānīti   * cha.Ma. na hane



The Pali Atthakatha in Roman Character Volume 55 Page 500. http://84000.org/tipitaka/read/attha_page.php?book=55&page=500&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11289&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11289&pagebreak=1#p500


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]