ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 502.

     Kusalaṃ assādetītiādi akusalajavanāvasāne kusalārammaṇaṃ vipākaṃ dassetuṃ
vuttaṃ. Viññāṇañcāyatanavipākassāti idaṃ dubbiññeyyampi samānaṃ mahaggatavipākassa
tadārammaṇabhāvena anuppattito labbhamānakavasena vuttaṃ. Kiriyassāti arahattaṃ patvā
asamāpannapubbe ākāsānañcāyatane paṭilomato vā ekantarikavasena vā
samāpannakiriyāya. Cetopariyañāṇassātiādīni purato 1- āvajjanāya yojetabbāni.
Yā etesaṃ āvajjanā, tassā kusalā khandhā ārammaṇapaccayena paccayoti
ayañcettha attho.
    [407-409] Rāganti attano vā parassa vā rāgaṃ. Attano rāgavasena
panettha vaṇṇanā pākaṭā hoti. Assādetītiādīni vuttatthāneva. Vicikicchādīsu
pana tīsu assādetabbatāya abhāvato 2- "assādetī"ti na vuttaṃ. Diṭṭhi panettha
uppajjati, sā assādetīti padassa parihīnattā āgatapaṭipāṭiyā paṭhamaṃ na vuttā.
Vicikicchādīsuyeva taṃ taṃ sabhāgaṃ paṭhamaṃ vatvā tassa tassa anantarā vuttā. Imesu
ca pana rāgādīsu "kiṃ ime 3- pāpadhammā uppajjantī"ti akkhantivasena vā "kataṃ
pāpaṃ kataṃ luddhan"ti vippaṭisārādivasena vā domanassuppatti veditabbā.
    [410] Cakkhuṃ aniccatoti vipassanānukkamena dasa 4- oḷārikāyatanāni
vatthurūpañcāti ekādasa rūpāni pākaṭattā gahitāni. Puna rūpāyatanādīni
cakkhuviññāṇādīnaṃ ārammaṇattā gahitāni. Yasmā panesā viññāṇakāyavasena
desanā katā, na dhātuvasena, tasmā manodhātu na gahitā. Evaṃ sabbattha
gahitāgahitaṃ veditabbaṃ.
    [411] Phalaṃ paccavekkhanti nibbānaṃ paccavekkhantīti paccavekkhaṇakusalassa
ārammaṇadassanatthaṃ vuttaṃ.
@Footnote: 1 cha.Ma. parato  2 cha.Ma. abhāvena  3 cha.Ma. me  4 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 502. http://84000.org/tipitaka/read/attha_page.php?book=55&page=502&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11335&pagebreak=1#p502


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]