ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 503.

    [413-416] Ārammaṇādhipatiniddese sekkhaputhujjanānaṃ vasena catubhūmikaṃ
kusalaṃ dassitaṃ, tathā sahajātādhipatiniddese. Arahato uttamadhammaṃ adhigatattā
lokiyakusalesu garukāro natthīti aggamaggova dassito.
    [417] Anantarapaccaye purimā purimāti ekabhūmikāpi nānābhūmikāpi kusalā
ekato katvā vuttā. Anulomaṃ gotrabhussa, anulomaṃ vodānassāti nānārammaṇavasena.
Gotrabhu maggassa, vodānaṃ maggassāti nānābhūmivasena. Kusalaṃ vuṭṭhānassāti ettha
pana kusalanti tebhūmikakusalaṃ. Vuṭṭhānanti tebhūmikavipākaṃ. Tehi kusalajavanavīthito
vuṭṭhahanti, tasmā vuṭṭhānanti vuccati. Taṃ duvidhaṃ hoti tadārammaṇaṃ bhavaṅgañca.
Tattha kāmāvacarakusalassa ubhayampi vuṭṭhānaṃ hoti, mahaggatassa bhavaṅgameva. Maggo
phalassāti idaṃ yasmā lokuttaravipākaṃ javanavīthipariyāpannattā vuṭṭhānannāma na
hoti, tasmā visuṃ vuttaṃ. Anulomaṃ sekkhāyāti asekkhāya kusalaṃ anantaraṃ na
hoti, tasmā vibhāgaṃ karoti. Phalasamāpattiyāti sotāpattiphalasakadāgāmiphala-
anāgāmiphalasamāpattiyāpi. Phalasamāpattiyāti anāgāmiphalasamāpattiyā. Akusale
duvidhampi vuṭṭhānaṃ labbhati. Vipākābyākatā kiriyābyākatāti ettha vipākābyākatā
vipākābyākatānaṃyeva, kiriyābyākatā kiriyābyākatānaṃyeva veditabbā. Bhavaṅgaṃ
āvajjanāyātiādi vomissakavasena vuttaṃ. Tattha kiriyāti kāmāvacarakiriyā. Sā
duvidhassāpi vuṭṭhānassa anantarapaccayo hoti, mahaggatā bhavaṅgasseva. Iti ye heṭṭhā
paccayavibhaṅganiddese "purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ anantarapaccayena paccayo"ti ārabhitvā kusalaṃ kusalassa, kusalaṃ
abyākatassa, akusalaṃ akusalassa, akusalaṃ abyākatassa, abyākataṃ abyākatassa,
abyākataṃ kusalassa, abyākataṃ akusalassāti satta vārā dassitā, tesaṃ vasena idha
saṅkhepato anantarapaccayo vibhatto.



The Pali Atthakatha in Roman Character Volume 55 Page 503. http://84000.org/tipitaka/read/attha_page.php?book=55&page=503&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11357&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11357&pagebreak=1#p503


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]