ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 516.

Anuppādapatthanāvasena vā sukhadukkhānaṃ upanissayatā veditabbā. Utubhojana-
senāsanāni vuttanayāneva. Puna kāyikaṃ sukhantiādīsu yasmā "sādhu kho mārisa
moggallāna buddhasaraṇagamanaṃ hotī"ti 1- sukhappattānampi, "sammāsambuddho vata
so bhagavā, yo evarūpassa dukkhassa *- pariññāya dhammaṃ desetī"ti 2-
dukkhappattānampi saddhā uppajjati. Sukhadukkhehi ca saṃyogaviyogatthāya
sīlādiparipūraṇaṃ kareyya, tasmā sukhadukkhāni saddhādīnaṃ upanissayabhāvena dassitāni.
Utuādīnipi yathāyogaṃ yojetabbāni. Kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanatītiādīsupi
vuttanayānusāreneva sukhādīnaṃ upanissayatā veditabbā.
     Imasmiṃ pana upanissayabhājanīye kusalo kusalassa tividhenāpi upanissaya-
paccayena paccayo, 3- akusalassa dubbidhena, abyākatassa tividhena. Akusalopi
akusalassa tividhena, kusalassa ekavidhena, abyākatassa dubbidhena, abyākatopi
abyākatassa tividhena, tathā kusalassa, tathā akusalassāti evaṃ kusalo aṭṭhavidhena,
akusalo chabbidhena, abyākato navavidhenāti tevīsatividhena upanissayo bhājitoti
veditabbo.
    [424] Purejāte cakkhvāyatanādīnipi 4- oḷārikavasena vuttāni, āpodhātuādīni
pana purejātārammaṇāni hontiyeva. Vatthupurejātaṃ cakkhvāyatanantiādi
yaṃ vatthuṃ hutvā purejātaṃ hoti, taṃ dassetuṃ vuttaṃ. Vatthu vipākābyākatānanti
pavattiyaṃ purejātapaccayaṃ sandhāya vuttaṃ.
    [425] Pacchājāte imassa kāyassāti catumahābhūtikakāyassa. Pacchājātapaccayena
paccayoti upatthambhanavasena pacchājāto hutvā paccayo. Upatthambhakaṭṭhena
paccayattāyeva hesa pacchājātapaccayoti imasmiṃ pañhāvāre anulomato āgato.
@Footnote: 1 saṃ.saḷā. 18/524/331 (syā)   2 khu.u. 25/18/112  3 cha.Ma. upanissayo
@4 cha.Ma. cakkhādīni     * pāli. pahānāya



The Pali Atthakatha in Roman Character Volume 55 Page 516. http://84000.org/tipitaka/read/attha_page.php?book=55&page=516&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11655&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11655&pagebreak=1#p516


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]