ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 517.

    [426] Āsevanapaccaye anulomaṃ gotrabhussātiādīnaṃ visuṃ gahaṇe heṭṭhā
vuttanayeneva kāraṇaṃ veditabbaṃ.
    [427] Kammapaccaye kusalā cetanā sampayuttakānanti ettha sahajāta-
nānākkhaṇikavibhāgassābhāvato sahajātāti na vuttā. Abyākatavissajjane pana
so vibhāgo atthi, tasmā tattha vuttā. Paṭisandhiggahaṇaṃ kaṭattārūpānaṃ vasena
kataṃ. Cetanā vatthussāti kiñcāpi paṭisandhikkhaṇe vatthuppatiṭṭhitā arūpadhammā
vatthupaccayā vattanti, cetanāpi vatthussa paccayoti dassetuṃ vuttaṃ.
    [428] Vipākapaccayepi 1- paṭisandhivāre imināva nayena attho veditabbo.
    [429-438] Āhārapaccaye imassa kāyassāti imasmiṃ catusantativasena
pavatte catumahābhūtikakāye āhārasamuṭṭhānassa janakavasena, sesassa upatthambhakavasena
āhārapaccayena paccayo. Indriyapaccayādīsupi paṭisandhivāro vuttanayeneva
veditabbo. Sesaṃ sabbattha uttānatthamevāti.
                     Pañhāvāravibhaṅgavaṇṇanā niṭṭhitā.
                           -----------
                   Pañhāvārassa ghaṭane anulomagaṇanā
    [439] Idāni ettha yathāladdhāni vissajjanāni gaṇanāvasena dassetuṃ hetuyā
sattātiādi vuttaṃ. Tattha sattāti kusalena kusalaṃ, abyākataṃ, kusalābyākatanti
tīṇi, tathā akusalena, abyākatenābyākatamevāti evaṃ satta. Ārammaṇe navāti
ekamūlakekāvasānāni nava. Adhipatiyā dasāti kusalaṃ kusalassa sahajātato ceva
ārammaṇato ca, akusalassa ārammaṇatova, abyākatassa sahajātato ceva ārammaṇato
ca, kusalābyākatassa sahajātatovāti kusalamūlakāni cattāri. Akusalaṃ akusalassa
@Footnote: 1 cha.Ma. vipākapaccaye



The Pali Atthakatha in Roman Character Volume 55 Page 517. http://84000.org/tipitaka/read/attha_page.php?book=55&page=517&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11678&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11678&pagebreak=1#p517


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]