ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 532.

Sattapaññāsampi, sampayuttamūlake dvepi, vippayuttamūlake cattāripi, atthimūlake
dasapi, avigatamūlake dasapīti 1- sabbāni tīṇi satāni dvādasa ca honti. Iti
purimāni sataṃ tīṇi ca imāni ca dvādasuttarāni tīṇi satānīti sabbānipi
pañcadasādhikāni cattāri ghaṭanasatāni pañhāvāre āgatāni. Tesu ye ye
paccayadhammā nāmavasena na pākaṭā hutvā paññāyanti, tepi hetumūlakādīnaṃ
nayānaṃ ādito vipākāvipākasāmaññato vuttesu ghaṭanesu dassetabbā. Dvādaseva
hi hetū cha ārammaṇā cattāro adhipatayo cattāro āhārā vīsatindriyāni
satta jhānaṅgāni dvādasa maggaṅgānīti ete paccayadhammā nāma. Tesu ye ye
dhammā ekantena kusalā ekantenevākusalā ekantena kusalavipākā ekantenevā-
kusalavipākā ekanteneva vipākā ekantenevāvipākā, te te sādhukaṃ sallakkhetvā
ye tattha vipākā, tepi 2- vipākaghaṭanesu, ye avipākā, te avipākaghaṭanesu
yathāyogaṃ yojetabbāti.
                 Pañhāvārassa ghaṭane anulomagaṇanā niṭṭhitā.
                           -----------
                         Paccanīyuddhāravaṇṇanā
    [527] Idāni paccanīyaṃ hoti. Tattha yathā paṭiccavārādīsu "akusalaṃ
dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā"tiādinā nayena labbhamānā
pañhā labbhamānānaṃ paccayānaṃ vasena sarūpatova vitthāritā, evaṃ avitthāretvā
ekena lakkhaṇena saṅkhepato paccanīyaṃ dassetuṃ dhammasaṅgāhakehi kusalo dhammo
kusalassa dhammassa ārammaṇapaccayena paccayotiādinā nayena anulomato kusalādīnaṃ
paccayā uddhaṭā. Te ca kho paccayā samūhavasena, no ekekapaccayavasena, tasmā
@Footnote: 1 cha.Ma. dasāti     2 cha.Ma. te



The Pali Atthakatha in Roman Character Volume 55 Page 532. http://84000.org/tipitaka/read/attha_page.php?book=55&page=532&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12012&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12012&pagebreak=1#p532


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]