ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 550.

Sabbānipi cetāni imasmiṃ anulomapaccanīye sahajātavasena ceva pakiṇṇakavasena
ca paṇṇarasādhikāni cattāri ghaṭanasatāni vuttāni. Tesu tasmiṃ tasmiṃ ghaṭane
ye anulomato ṭhitā paccayā, tesaṃ ekopi paccanīyato na labbhati. Hetumūlake
cettha paṭhamaghaṭane anulomato pañcannaṃ paccayānaṃ ṭhitattā paccanīyato ekūnavīsati
paccayā āgatā, evaṃ sesesupi anulomato ṭhitāvasesā paccanīyato āgatā.
Anulomato cettha bahūsupi paccayesu 1- paccanīyato ekekova āgatoti veditabbo.
Yathā ca hetumūlake, evaṃ ārammaṇādimūlakesupi sabbametaṃ vidhānaṃ yathānurūpato
veditabbanti.
                     Anulomapaccanīyavaṇṇanā niṭṭhitā.
                           ----------
                         Paccanīyānulomavaṇṇanā
    [631] Paccanīyānulomepi "hetuyā satta, ārammaṇe navā"ti evaṃ anulome
"nahetuyā paṇṇarasa nārammaṇe paṇṇarasā"ti evaṃ paccanīye ca laddhagaṇanesu
paccayesu yo paccayo 2- paccanīyato ṭhito, tassa paccanīyato laddhavāresu ye
anulomato ṭhitassa anulomato laddhavārehi sadisā vārā, tesaṃ vasena gaṇanā
veditabbā. Paccanīyasmiñhi nahetupaccaye "nahetuyā paṇṇarasā"ti paṇṇarasa
vārā laddhā, anulome ārammaṇapaccaye "ārammaṇe navā"ti nava vārā laddhā.
Tattha ye nahetuyā paṇṇarasa vuttā, tesu ye nava vārā ārammaṇe vuttehi
navahi sadisā, tesaṃ vasena gaṇanā veditabbā. Tattha ye ārammaṇe nava
vuttā, te nahetuyā vuttesu paṇṇarasasu "kusalo kusalākusalābyākatānaṃ, akusalo
akusalakusalābyākatānaṃ, abyākato abyākatakusalākusalānan"ti imehi navahi
@Footnote: 1 cha.Ma. ṭhitesu     2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 550. http://84000.org/tipitaka/read/attha_page.php?book=55&page=550&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12427&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12427&pagebreak=1#p550


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]