ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 554.

    [650] Noatthimūlake yasmā hetu noatthi nāma na hoti, niyamato
atthiyeva, tasmā taṃ aggahetvā nārammaṇe navāti vuttaṃ. Yathā ca hetu, tathā
aññepi atthipaccayalakkhaṇayuttā ettha anulomato na tiṭṭhanti. Kamme dveti
idaṃ pana nānākkhaṇikakammavasena vuttaṃ. Paccanīyato sabbe labbhanti. Yampana
anulomato labbhamānampi aggahetvā tato paraṃ vārā 1- paccanīyato gayhanti,
so pacchā yojanaṃ labhati. Tenevettha "noatthipaccayā nahetupaccayā .pe.
Noavigatapaccayā kamme dve"ti vuttaṃ. Kasmā panesa sakaṭṭhāneyeva na gahitoti?
Yasmā avasesesu sabbesupi paccanīyato ṭhitesu ekova anulomato labbhati. 2-
Idañhi imasmiṃ paccanīyānulome lakkhaṇaṃ:- yo sabbesu paccanīyato ṭhitesu
ekova anulomato labbhati, so pacchā vuccatīti. Noatthipaccayā nahetupaccayā
.pe. Noavigatapaccayā upanissaye navāti etthāpi eseva nayo. Idampana
pakatūpanissayavasena vuttaṃ. Iminā nayena 3- sabbattha labbhamānālabbhamānaṃ
purevuttaṃ pacchāvuttañca veditabbanti.
                Pañhāvārassa paccanīyānulomavaṇṇanā niṭṭhitā.
                  Niṭṭhitā ca kusalattikapaṭṭhānassa vaṇṇanāti.
                          ------------
                        2. Vedanāttikavaṇṇanā
    [1] Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na
labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe
sukhāya vedanāyāti sahetukapaṭisandhivasena vuttaṃ. Dukkhavedanā pana 4- paṭisandhiyaṃ
@Footnote: 1 cha.Ma. tato puretarā paccayā
@2 tasmā eso sakaṭṭhāne na gahitoti imāni yojetabbānīti yojanā
@3 cha.Ma. upāyena     4 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 554. http://84000.org/tipitaka/read/attha_page.php?book=55&page=554&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12517&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12517&pagebreak=1#p554


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]