ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 559.

Ārammaṇūpanissayavasena cattārova vuttā. Ghaṭanaṃ 1- panettha ekameva. Adhipatimūlakādīsupi
heṭṭhā vuttanayeneva yaṃ labbhati yañca na labbhati, taṃ sabbaṃ sādhukaṃ sallakkhetvā
saṃsandanaghaṭanagaṇanā veditabbā.
    [83-87] Paccanīyanayamhi kusalattike vuttanayeneva anulomato paccaye
uddharitvā tattha laddhānaṃ vārānaṃ vasena paccanīyato gaṇanavasena nahetuyā navāti
sabbapaccayesu nava vārā dassitā. Te ekamūlakekāvasānānaṃ navannaṃ vissajjanānaṃ
vasena "sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa
nahetupaccayena paccayo, sukhāya vedanāya sampayuttena cittena dānaṃ datvā"tiādinā
nayena pāliṃ uddharitvā dassetabbā. Paccayasaṃsandane panettha nahetupaccayā
.pe. Naupanissaye aṭṭhāti nānākkhaṇikakammapaccayavasena veditabbā. Dubbalakammañhi
upanissayapaccayo na hoti. 2- Kevalaṃ pana nānākkhaṇikakammapaccayeneva
paccayo hoti. Sesamettha anulomapaccanīyapaccanīyānulomesu ca tesaṃ tesaṃ paccayānaṃ
yoge laddhavāravasena sakkā heṭṭhā vuttanayeneva gaṇetuṃ, tasmā na vitthāritanti.
                      Vedanāttikavaṇṇanā niṭṭhitā.
                           -----------
                         3. Vipākattikavaṇṇanā
    [1-23] Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya
dassetuṃ hetuyā terasāti vuttaṃ. Ārammaṇe pañcātiādīsupi eseva nayo.
Evamettha terasa pañca nava satta tīṇi dveti cha gaṇanaparicchedā, tesaṃ vasena
paccayasaṃsandane heṭṭhā vuttanayeneva gaṇanā veditabbā.
@Footnote: 1 cha.Ma. ghaṭanāni     2 cha.Ma. vipākassa na upanissayo hoti



The Pali Atthakatha in Roman Character Volume 55 Page 559. http://84000.org/tipitaka/read/attha_page.php?book=55&page=559&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12631&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12631&pagebreak=1#p559


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]