ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 561.

Sahajātavippayuttavasena purejātavippayuttavasenāti 1- yattha yattha yathā yathā yattakāni
vissajjanāni labbhanti, tattha tattha tathā tathā tāni sabbāni sallakkhetabbāni.
Tathā paccanīyādīsu anulomavasena vāruddharaṇaṃ, anulomato laddhavārānaṃ paccanīyato
gaṇanā, paccayasaṃsandanaṃ, anulomapaccanīye paccanīyānulome ca suddhikesu ceva
saṃsandanavasena ca pavattesu 2- hetumūlakādīsu labbhamānavāragaṇanānaṃ labbhamānatā,
alabbhamānānaṃ alabbhamānatāti 2- sabbaṃ heṭṭhā vuttanayavasena 3- veditabbaṃ.
     Yathā cettha, evaṃ ito paresupi tikadukesu. Paṭṭhānappakaraṇañhi pālitova
anantamapparimāṇaṃ, tassa padapaṭipāṭiyā atthaṃ vaṇṇayissāmīti paṭipannassa
atidīghāyukassāpi āyu nappahoti. Na cassa ekadesaṃ vaṇṇetvā sesamhi nayato
dassiyamāne na sakkā attho jānituṃ, tasmā ito paraṃ ettakampi avatvā
sesesu tikadukesu heṭṭhā avuttappakārattā yaṃ yaṃ avassaṃ vattabbaṃ, taṃ tadeva
vakkhāma. Yampana avatvā gamissāma, taṃ pālinayeneva veditabbanti.
                       Vipākattikavaṇṇanā niṭṭhitā.
                          ------------
                        4. Upādinnattikavaṇṇanā
    [51] Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ
purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyampana taṃ purejātaṃ
na hoti.
    [72] Upādinnupādāniyo kabaḷiṅkārāhāro upādinnupādāniyassa
kāyassa āhārapaccayena paccayoti ettha upādinnupādāniyo kabaḷiṅkārāhāro
@Footnote: 1 cha.Ma. purejātapacchājātavippayuttavasenāti
@2-2 cha.Ma. hetumūlakādīsu labbhamānavāragaṇanā alabbhamānānaṃ alabbhamānatāti
@3 cha.Ma. vuttanayeneva



The Pali Atthakatha in Roman Character Volume 55 Page 561. http://84000.org/tipitaka/read/attha_page.php?book=55&page=561&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12675&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12675&pagebreak=1#p561


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]