ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 562.

Nāma kammasamuṭṭhānānaṃ rūpānaṃ abbhantare gatā ojā. Upādinnupādāniyassa
kāyassāti tasseva kammasamuṭṭhānarūpakāyassa āhārapaccayena paccayo. Rūpajīvitindriyaṃ
viya kaṭattārūpānaṃ anupālanaupatthambhanavasena paccayo, na janakavasena. Yampana
maṇḍūkādayo gilitvā ṭhitānaṃ ahiādīnaṃ kāyassa jīvamānamaṇḍūkādisarīre ojā
āhārapaccayena paccayoti vadanti, taṃ na gahetabbaṃ. Na hi jīvamānakasarīre ojā
aññassa sarīrassa āhārapaccayataṃ sādheti. Anupādinnupādāniyassa kāyassāti ettha
pana janakavasenāpi labbhati. Upādinnupādāniyassa ca anupādinnupādāniyassa
cāti ettha ekassa upatthambhakavasena, ekassa janakavasena, ubhinnampi vā
upatthambhakavaseneva vutto. Dve pana āhārā ekato paccayā hontā
upatthambhakāva honti, na janakā. Sesamettha pālimeva sādhukaṃ oloketvā
veditabbaṃ.
                      Upādinnattikavaṇṇanā niṭṭhitā.
                           -----------
                     5-22. Saṅkiliṭṭhattikādivaṇṇanā
     saṅkiliṭṭhasaṅkilesattike sabbaṃ kusalattike vuttanayānusāreneva veditabbaṃ.
    [79] Vitakkattike yathākammūpagañāṇassa parikammanti dibbacakkhuparikammameva
tassa uppādanatthāya parikammaṃ. Uppannassa pana vaḷañjanakāle parikammaṃ
sandhāyetaṃ vuttaṃ. Sesamettha yathāpālimeva niyyāti.
    [27] Pītittike sukhasahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa anantara-
paccayenāti tadārammaṇabhavaṅgamūlabhavaṅgānaṃ vasena vuttaṃ. Sesamettha sabbaṃ
pālivaseneva veditabbaṃ.



The Pali Atthakatha in Roman Character Volume 55 Page 562. http://84000.org/tipitaka/read/attha_page.php?book=55&page=562&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12698&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12698&pagebreak=1#p562


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]