ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 564.

     Micchattattike micchattaniyato sammattaniyatassa  sammattaniyato vā micchatta-
niyatassa na kenaci paccayena paccayo hoti. Micchattaniyato vā sammattaniyato
vā sahajātādhipativirahito nāma natthi. Sammattaniyate ekantato vatthupurejātaṃ 1-
natthi, micchattaniyate siyā ārammaṇapurejātaṃ. Aniyataṃ cittaṃ ārabbha niyatā
micchādiṭṭhi uppajjeyya. Sesaṃ 2- niyataṃ ārabbha niyataṃ nuppajjati,
micchattaniyataṃ garuṃ katvā na koci dhammo uppajjati. Kusalo micchattassa
upanissayapaccayo na hoti. Sesamettha pāliyaṃ vuttanayeneva veditabbaṃ.
     Maggārammaṇattike paṭiccavārassa anulome vipākapaccayo natthi. Kammapaccayepi
imasmiṃ tike nānākkhaṇikaṃ na labbhati. Tathā uppannattikaatītattikesu. Paccanīye
ahetukaṃ maggārammaṇanti ahetukaṃ maggārammaṇaṃ, āvajjanaṃ sandhāyetaṃ vuttaṃ.
Sesamettha pālianusāreneva veditabbaṃ.
     Uppannattike ca atītattike ca paṭiccavārādayo natthi, pañhāvāramattameva
labbhati. Kasmā? paṭiccavārādayo hi sahajātapurejātānaññeva honti, ime ca
tikā atītānāgatamissakā. Uppannattike cettha anantarabhāgiyāpi paccayā na
labbhanti. Kasmā? uppannattike atītassa abhāvato. Uppanno ca anuppanno
cāti ime cettha dve dhammā uppannassa ca anuppannassa cāti imesaṃ
dvinnaṃ na kenaci paccayena paccayo. Anuppanno ca uppādī cāti ime pana
dve uppannassa ārammaṇūpanissayavasena dvīhi paccayehi paccayā. 3- Sesamettha
pāliyaṃ āgatanayeneva veditabbaṃ.
     Atītattike paccuppannaṃ atītānāgatassa atītānāgataṃ vā 4- atītānāgatassa
na kenaci kenaci paccayo. Nibbānampana dvīsupi imesu tikesu neva paccayato
na paccayuppannato labbhati. Sesamidhāpi pāliyaṃ āgatanayeneva veditabbaṃ.
@Footnote: 1 cha.Ma. ārammaṇapurejātaṃ  2 cha.Ma. sesā   3 cha.Ma. paccayo  4 cha.Ma. atītānāgatañca



The Pali Atthakatha in Roman Character Volume 55 Page 564. http://84000.org/tipitaka/read/attha_page.php?book=55&page=564&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12742&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12742&pagebreak=1#p564


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]