ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 566.

     Kilesadukaṃ saññojanadukasadisaṃ. Saṅkiliṭṭhakilesasampayuttanīvaraṇasampayutta-
dassanenapahātabbasaraṇadukāpi samānā. Tathā kilesā ceva saṅkiliṭṭhanīvaraṇā ceva
nīvaraṇasampayuttakilesā ceva kilesasampayuttadukā. Iminā nayena sabbesaṃ atthato
sadisānaṃ dukānaṃ vissajjanāni sadisāneva hontīti veditabbāni. Sabbasmimpi
pana paṭṭhāne kenaciviññeyyadukaṃ na labbhati. Āsavā ceva āsavasampayuttā ca,
saññojanā ceva saññojanasampayuttā ca, ganthā ceva ganthasampayuttā ca, nīvaraṇā
ceva nīvaraṇasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti evarūpesu dukesu
vipākapaccayo ceva nānākkhaṇikakammapaccayo ca na labbhati. Nahetusahetukanahetuka-
ahetukadukesu 1- hetupaccayo natthi. Hetū ceva hetusampayuttā ca, āsavā ceva
āsavasampayuttā ca, ganthā ceva ganthasampayuttā cāti imesu dukesu
nahetunajhānanamaggā na labbhanti, saññojanā ceva saññojanasampayuttā ca, nīvaraṇā
ceva nīvaraṇasampayuttā ca, kilesā ceva kilesasampayuttā ca, kilesā ceva saṅkiliṭṭhā
cāti imesu pana vicikicchuddhaccasahagatassa mohassa vasena nahetupaccayo labbhati,
najhānanamaggapaccayā na labbhantīti evaṃ sabbadukesu labbhamānālabbhamānaṃ
upaparikkhitvā pālivaseneva vāragaṇanā veditabbāti.
                       Dukapaṭṭhānavaṇṇanā niṭṭhitā.
                           -----------
                        3. Dukatikapaṭṭhānavaṇṇanā
     dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati
hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. "kusalaṃ
alobhaṃ paṭicca adoso amoho"tiādinā pana nayena vitthāro vattabbo siyā,
@Footnote: 1 cha.Ma......ahetukesu



The Pali Atthakatha in Roman Character Volume 55 Page 566. http://84000.org/tipitaka/read/attha_page.php?book=55&page=566&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12787&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12787&pagebreak=1#p566


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]