ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 567.

So heṭṭhā dassitanayeneva sakkā avuttopi jānitunti ekapadepi ekapaccayo vā
na vutto. Yā panesā saṅkhepato desanā katā, sā evaṃ katāti veditabbā.
Hetudukena hi saddhiṃ kusalapadaṃ yojetvā paṭiccavāre anulomassa ceva paccanīyassa
ca vasena sabbe labbhamānakapaccayā dassitā, anulomapaccanīyapaccanīyānulomanayā ceva
sahajātavārādayo ca na dassitā, kevalaṃ "paṭiccavārasadisaṃyeva vitthāretabban"ti
vuttaṃ. Pañhāvāre pañhampi avissajjetvā kevalaṃ paccayuddhāramattaṃ 1- katvā
anulomapaccanīyavaseneva labbhamānapaccayā dassitā. Yathā ca kusalapadaṃ, evaṃ
akusalābyākatapadānipi hetudukena saddhiṃ yojetvā hetukusaladukatikaṃ niddisitabbanti
vuttaṃ.
     Tato paraṃ hetuṃ sukhāya vedanāya sampayuttaṃ dhammantiādinā nayena
hetuvedanādukatikādīni ekavīsati dukatikāni dassitāni. Yasmā pana hetu nāma
sanidassanasappaṭigho anidassanasappaṭigho vā natthi, tasmā hetupadena saddhiṃ
sanidassanasappaṭighaanidassanasappaṭighapadāni na yojitāni. Evaṃ hetudukena saddhiṃ
labbhamānavasena dvāvīsati tike yojetvā puna te sahetukadukādīhi saraṇadukapariyosānehi
sabbadukehi saddhiṃ yojitā. Tattha yaṃ yaṃ padaṃ yena yena padena saddhiṃ yojanaṃ
na gacchati, taṃ taṃ pāliyaṃyeva na labbhatīti vuttaṃ. Evamettha ekena dukena saddhiṃ
bāvīsati tike yojetvā puna aparena bāvīsati, aparena bāvīsatīti paṭipāṭiyā
dukasate labbhamānadukapadehi saddhiṃ bāvīsati tikā yojitāti bāvīsati tike gahetvā
dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ. Tattha yesu yesu ṭhānesu nayaṃ
dassetvā pāliyā saṅkhepo kato, tesu tesu ṭhānesu dassitanayānurūpena tassā
vitthāro veditabboti.
                     Dukatikapaṭṭhānavaṇṇanā niṭṭhitā.
                         -----------
@Footnote: 1 cha.Ma. pañhuddhāramattaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 567. http://84000.org/tipitaka/read/attha_page.php?book=55&page=567&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12809&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12809&pagebreak=1#p567


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]