ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 568.

                        4. Tikadukapaṭṭhānavaṇṇanā
     tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati
hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā
hetudukena saddhiṃ kusalapadaṃ yojetvā sabbapaccayavasena sabbavāresu saṅkhepato desanā
katā, evamidha kusalattikena saddhiṃ hetupadaṃ yojetvā sabbapaccayavasena sabbavāresu
saṅkhepato desanā katā. Yathā ca hetupadaṃ, evaṃ nahetupadampi kusalattikena saddhiṃ
yojetvā kusalattikahetudukaṃ niṭṭhāpitaṃ. Tato paraṃ sukhāya vedanāya sampayuttaṃ
hetuṃ dhammantiādinā nayena vedanāttikahetudukādīni ekavīsati tikadukāni dassitāni.
     Evaṃ bāvīsatiyā tikehi saddhiṃ hetudukaṃ yojetvā puna tehiyeva saddhiṃ
sahetukadukādayo saraṇadukapariyosānā labbhamānavasena sabbadukā yojitā. Idhāpi
yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ tadeva 1- pāliyaṃyeva paṭikkhittaṃ. Evaṃ dukasataṃ
gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma desitaṃ. Tatrāpi
yena yena nayena pāli saṅkhittā, so so nayo vitthārato veditabboti.
                      Tikadukapaṭṭhānavaṇṇanā niṭṭhitā.
                           ----------
                        5. Tikatikapaṭṭhānavaṇṇanā
     tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo
sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva
saṅkhepato desanā katā. Ettha ca kusalattikaṃ vedanāttikādīhi, vedanāttikādayo
ca kusalattikenāti evaṃ tikesuyeva tikā pakkhittā. Yena yena ca padena saddhiṃ
yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ taṃ hāpetvā labbhamānavaseneva sabbapaccayesu
vārā ca gaṇananayā ca dassitā, tasmā te sādhukaṃ pāliṃ upaparikkhitvā veditabbā.
@Footnote: 1 cha.Ma. taṃ taṃ



The Pali Atthakatha in Roman Character Volume 55 Page 568. http://84000.org/tipitaka/read/attha_page.php?book=55&page=568&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12833&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12833&pagebreak=1#p568


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]