ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 569.

Yathā ca kusalattikaṃ vedanāttikādīhi vedanāttikādayo ca tena saddhiṃ yojetvā
veditabbā, tathā ekekaṃ tikaṃ sesehi sesā ca tehi saddhiṃ yojetvā veditabbāti.
                      Tikatikapaṭṭhānavaṇṇanā niṭṭhitā.
                          ------------
                        6. Dukadukapaṭṭhānavaṇṇanā
     dukadukapaṭṭhānepi hetusahetukaṃ dhammaṃ paṭicca hetusahetuko dhammo uppajjati
hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Tattha hetudukaṃ
sahetukadukādīhi sahetukadukādayo 1- ca tena saddhiṃ yojitā. 2- Ekekaṃ pana dukaṃ
sesehi sesā ca tehi saddhiṃ paṭipāṭiyā yojetabbā. Idañhi dukadukapaṭṭhānaṃ nāma
dukesuyeva duke pakkhipitvā desitaṃ. Tenettha sabbadukehi saddhiṃ sabbadukānaṃ
yojanā veditabbā. Pāli pana saṅkhittā. Yena yena ca padena saddhiṃ yaṃ yaṃ
padaṃ yojanaṃ na gacchati, taṃ taṃ hāpetvāva desanā katāti.
                      Dukadukapaṭṭhānavaṇṇanā niṭṭhitā.
                           ----------
                         Anulomapaṭṭhānavaṇṇanā
     ettāvatā:-
                      tikañca paṭṭhānavaraṃ dukuttamaṃ
                      dukaṃ tikañceva tikaṃ dukañca
                      tikaṃ tikañceva dukaṃ dukañca
                      cha anulomamhi nayā sugambhīrāti
@Footnote: 1 cha.Ma. sahetukadukādīni    2 cha.Ma. yojitāni



The Pali Atthakatha in Roman Character Volume 55 Page 569. http://84000.org/tipitaka/read/attha_page.php?book=55&page=569&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12856&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12856&pagebreak=1#p569


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]