ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 63.

Ettakā puggalā ito muccitvā bahiddhā nuppajjanti, imasmiṃyeva
sabbaññubuddhasāsane uppajjantīti.
                      Ekakaniddesavaṇṇanā niṭṭhitā.
                           -----------
                         2. Dukaniddesavaṇṇanā
     [45] Dukaniddese kodhanoti kujjhanasīlo mahākodho. Evaṃ puggalaṃ
pucchitvāpi dhammeneva puggalaṃ dassetuṃ tattha katamo kodhotiādimāha.
Upanāhīniddesādīsupi eseva nayo. Kodho kujjhanātiādīni heṭṭhā vuttatthāneva.
Tathā upanāhīniddesādīsu pubbakālaṃ kodhotiādīni. Ayaṃ kodho appahīnoti ayaṃ
ettako kodho vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena
vā appahīno. Parato upanāhādīsupi eseva nayo.
     [53] Ahirikaniddesādīsu iminā ahirikenāti iminā evampakārena
ahirikadhammena samannāgato. Iminā anottappenātiādīsupi eseva nayo.
     [63] Ajjhattasaññojanoti  ajjhattabandhano. Bahiddhāsaññojanoti
bahiddhābandhano. Te ubhopi vacchakasālūpamāya dīpetabbā:- vacchakasālāyañhi
anto baddho antoyeva sayitavacchako viya idha ṭhitasotāpannasakadāgāmino. Tesañhi
bandhanampi idheva, sayampi idheva. Anto baddho pana bahi sayitavacchako viya
rūpārūpabhave sotāpannasakadāgāmino. Tesañhi bandhanameva idha, sayampana brahma-
loke ṭhitā. Bahi baddho bahi sayitavacchako viya rūpārūpabhave anāgāmī. Tassa
hi bandhanampi bahiddhā, sayampi bahiddhāva. Bahi baddho pana anto sayitavacchako
viya idhaṭṭhitānāgāmī. 1- Tassa hi bandhanaṃ rūpārūpabhavesu, sayampana idha ṭhito.
@Footnote: 1 cha.Ma. idhaṭṭhakaanāgāmī



The Pali Atthakatha in Roman Character Volume 55 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=55&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=1371&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=1371&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]