ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 9.

Tīhi dhātūhīti kāyaviññāṇamanoviññāṇadhammadhātūhi. Sattahi dhātūhīti cakkhusotaghāna-
jivhāviññāṇadhātūhi ceva manodhātudhammadhātumanoviññāṇadhātūhi ca. Vipākattike
aṭaṭhahi dhātūhīti kāyaviññāṇadhātuyā  saddhiṃ tāhiyeva, vipākadhammadhammā pana
saṅkiliṭṭhasaṅkilesikehi saddhiṃ sadisavissajjanattā ekato gahitā. Yathā cete,
evaṃ sabbattikadukapadesu yaṃ yaṃ padaṃ yena yena padena saddhiṃ sadisavissajjanaṃ
hoti, taṃ taṃ uppaṭipāṭiyāpi tena tena saddhiṃ gahetvā vissajjitaṃ. Tattha
vuttānusāreneva saṅgahāsaṅgahanayo veditabboti.
                     Saṅgahāsaṅgahapadavaṇṇanā niṭṭhitā.
                          -------------
                  2. Dutiyanaya saṅgahitenaasaṅgahitapadavaṇṇanā
     [171] Idāni saṅgahitenaasaṅgahitapadaṃ bhājetuṃ cakkhvāyatanenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiñhi vāre yaṃ khandhapadena saṅgahitaṃ hutvā
āyatanadhātupadehi asaṅgahitaṃ, khandhāyatanapadehi vā saṅgahitaṃ hutvā dhātupadena
asaṅgahitaṃ, tassa khandhādīhi asaṅgahitaṃ 1- pucchitvā vissajjanaṃ kataṃ. Tampana
rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi rūpakkhandhova saṅgahito, so ca
aḍḍhekādasahi āyatanadhātūhi asaṅgahito nāma natthi. Vedanākkhandhena ca
vedanākkhandhova saṅgahito, sopi dhammāyatanadhammadhātūhi asaṅgahito nāma natthi.
Evaṃ asaṅgahitatāya abhāvato etāni aññāni ca evarūpāni manāyatanadhammā-
yatanādīni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni rūpekadesaṃ
arūpena asammissaṃ viññāṇekadesañca aññena asammissaṃ dīpenti, tāni idha
gahitāni. Pariyosāne ca:-
@Footnote: 1 cha.Ma. asaṅgahaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=55&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=161&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=161&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]