ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 163.

Yakkharājaāṇaṃ karomāti ussukkaṃ karissanti. Evaṃ amanussānaṃ okāso na
bhavissati, budadhasāvakānaṃ phāsuvihāro ca bhavissatīti dassento "ayaṃ kho sā
mārisa āṭānāṭiyā rakkhā"ti ādimāha. Taṃ sabbaṃ, tato parañca
uttānatthamevāti.
                     Āṭānāṭiyasuttavaṇṇanā niṭṭhitā.
                         --------------
                        10. Saṅgītisuttavaṇṇanā
      [296] Evamme sutanti saṅgītisuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
      cārikañcaramānoti nibaddhacārikañcaramāno. Tadā kira satthā
dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino
mallarāje disvā ime rājāno mayhaṃ sabbaññutañāṇajālassa anto paññāyanti
kiṃnukhoti āvajjento "rājāno ekaṃ saṇṭhāgāraṃ kāresuṃ mayi gate maṅgalaṃ
bhaṇāpessanti, ahaṃ tesaṃ maṅgalaṃ vatvā uyyojetvā "bhikkhusaṃghassa dhammakathaṃ
kathehī"ti sāriputtaṃ vakkhāmi, sāriputto tīhi piṭakehi sammasitvā
cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā bhikkhusaṃghassa saṅgītisuttaṃ nāma
kathessati, suttantaṃ āvajjetvā pañca bhikkhusatāni saha paṭisambhidāhi arahattaṃ
pāpuṇissantī"ti imamatthaṃ disvā cārikaṃ pakkanto. Tena vuttaṃ "mallesu
cārikañcaramāno"ti.
                       Ubbhatakanavasaṇṭhāgāravaṇṇanā
      [297] Ubbhatakanti tassa nāmaṃ, uccattā vā evaṃ vuttaṃ.
Saṇṭhāgāranti nagaramajjhe saṇṭhāgārasālā. Samaṇena vāti ettha yasmā
gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti. Tasmā devena
vāti avatvā "samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā"ti vuttaṃ.



The Pali Atthakatha in Roman Character Volume 6 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=6&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=4090&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=4090&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]