ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 29.

Sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi
brahmacariyaṃ carissāmā"ti. Athavā jānāma tāvassa dhammanti ekadivase ekavāraṃ
aññāṇatthampi etesaṃ cittānuppannaṃ 1- sattāho pana etesaṃ kusītānaṃ kiṃ
karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo.
     Sīhanādanti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ
naditvā. Paccuṭṭhāsīti patiṭṭhito. Tāvadevāti tasmiṃyeva khaṇe. Rājagahaṃ pāvisīti
rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi imaṃ suttantaṃ sutvā
viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ
sabbattha uttānamevāti.
                      Udumbarikasuttavaṇṇanā niṭṭhitā.
                          3. Cakkavattisutta
                         attadīpasaraṇatāvaṇṇanā
     [80] Evamme sutanti cakkavattisuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā
avidūre vanasaṇḍe viharati. "tatra kho bhagavā bhikkhū āmantesī"ti ettha
ayamanupubbikathā:-
     bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito
vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya
mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova
vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā
"bhagavā kira āgato"ti sutvā paccuggamma 2- dasabalaṃ nimantetvā
mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke
nisīdāpetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ
@Footnote: 1 cha.Ma. cittaṃ nuppannaṃ      2 Sī. paccuggamanaṃ katvā



The Pali Atthakatha in Roman Character Volume 6 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=6&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=717&pagebreak=1#p29


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]