ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 58.

Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya
khattiyakule vā brāhmaṇakule vā nibbatti. Atha naṃ akusalakammaṃ kāṇaṃpi karoti
khujjaṃpi pīṭhasappiṃpi karoti. 1- So rajjassa va anaraho hoti, abhisittakāle vā
evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya
te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalañce balavataraṃ hoti.
Taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi
pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karoti maṅgalassaṃ vā maṅgalaasubhaṃ vā.
So taṃ sampattiṃ anubhavati. Idaṃ sandhāya vuttaṃ "sukhadukkhapaṭisaṃvedī hotī"ti.
                      Bodhipakkhiyadhammabhāvanāvaṇṇanā
     [138] Sattannaṃ bodhipakkhiyānanti "cattāro satipaṭṭhānā"ti
ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyadhammānaṃ.
Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti
kilesaparinibbānena parinibbāti. 2- Iti bhagavā cattāro vaṇṇe dassetvā
vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dasseti. 3-
     [140] Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena
daḷhaṃ katvā dassento imesaṃ hi vāseṭṭha catunnaṃ vaṇṇānanti
ādimāha. "brahmunā cesā"ti 4- ādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā
ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ
vinivattetvā arahattanikūṭena desanaṃ niṭṭhapesi. Attamanā vāseṭṭhabhāradvājāti
vāseṭṭhabhāradvājasāmaṇerāpi hi attamanā 5- tuṭṭhamanā "sādhu sādhū"ti bhagavato
bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha
paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.
                       Aggaññasuttavaṇṇanā niṭṭhitā
                           -----------
@Footnote: 1 cha.Ma., i. karotīti saddo na dissati        2 cha.Ma. parinibbāyati
@3 cha.Ma., i. dassesi   4 cha.Ma., i. brahmunāpesā  5 cha.Ma., i. sakamanā



The Pali Atthakatha in Roman Character Volume 6 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=6&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=1434&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=1434&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]