ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 165.

Upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho.
Yadā sabrahmacārīnaṃ, tadā sabrahmacārino akusalā vuṭṭhāpetvāti attho. Daharoti
taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo, tattha
koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko
na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo
ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Unnaḷādīni 1-
lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā,
dvepi hi ete aggasāvakā "mahānāgā"ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi
na gacchantīti nāgā, tena tena maggena pahīnakilese na āgacchantīti nāgā,
nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo, vitthāro pana
mahāniddese 2- vuttanayeneva veditabbo. Apica:-
              "āguṃ na karoti kiñcipi loke
               sabbasaṃyoge visajja bandhanāni
               sabbattha na sajjati vippamutto 3-
               nāgo tādi pavuccate tathattā"ti. 4-
     Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi
khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño
aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno
anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ "aññamaññassa subhāsitaṃ
samanumodiṃsū"ti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                      anaṅgaṇasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma., i. uppalādīni    2 khu. mahā. 29/363/242 māgandiyasuttaniddesa (syā)
@3 cha.Ma., i. vimutto      4 khu.su. 25/528/437, khu. mahā. 29/363/242



The Pali Atthakatha in Roman Character Volume 7 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=7&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=4211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=4211&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]