ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 177.

     [69] Chaṭṭhābhiññāya āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ
khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena
arahattaphalasampayutto samādhi, paññāvacanena taṃsampayuttā paññā ca vuttā.
Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā
paññāvimuttīti veditabbā. Vuttaṃ cetaṃ bhagavatā "yo hissa bhikkhave samādhi,
tadassa samādhindriyaṃ, yā hissa bhikkhave paññā, tadassa paññindriyaṃ, iti
kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī"ti, api cettha
samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā.
     Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti
attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajja
vihareyyanti pāpuṇitvā sampādetvā vihareyyaṃ. Sīlesvevāti evaṃ sabbāsave
niṭṭhaṅgametvāva 1- cetovimuttiṃ paññāvimuttiṃ adhigantukāmopi sīlesvevassa
paripūrikārīti.
     Evaṃ bhagavā sīlānisaṃsakathaṃ yāva arahattā kathetvā idāni sabbaṃpi taṃ
sīlānisaṃsaṃ sampiṇḍitvā dassento nigamanaṃ āha "sampannasīlā bhikkhave .pe.
Idametaṃ paṭicca vuttan"ti. Tassāyaṃ saṅkhepattho, "sampansīlā bhikkhave viharatha
.pe. Sikkhāpadesū"ti iti yaṃ taṃ mayā pubbe evaṃ vuttaṃ etaṃ sabbaṃpi
sampannasīlo bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, garu bhāvanīyo paccayānaṃ
lābhī, paccayadāyakānaṃ mahapphalakaro, pubbañātīnaṃ anussaraṇacetanāya phalamahattakaro,
aratiratisaho, bhayabheravasaho, rūpāvacarajjhānānaṃ arūpāvacarajjhānānaṃ ca lābhī,
heṭṭhimāni tīṇi sāmaññaphalāni pañcalokiyābhiññā āsavakkhayañāṇanti ime ca
guṇe sayaṃ abhiññā sacchikatvā 2- hoti, idaṃ paṭicca idaṃ sandhāya vuttanti.
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                     ākaṅkheyyasuttavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. niddhunitvā         2 cha.Ma., i. sacchikattā



The Pali Atthakatha in Roman Character Volume 7 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=7&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=4526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=4526&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]