ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 239.

Paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto.
Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? āsavasamudayena
Hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya
avijjāpi āsavānaṃ paccayoti katvā pubbā koṭi na paññāyati avijjāya,
tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti.
     Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro
jarāmaraṇajātibhavaupādānataṇhāvedanāphassasaḷāyatananāmarūpaviññāṇasaṅkhāraavijjā-
āsavavāroti soḷasa vārā vuttā.
     Tesu ekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni
honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni.
Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana
matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti
sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ
cattāri saccāni dvattiṃsakkhattuṃ ca arahattaṃ pakāsitaṃ aññatra imamhā
sammādiṭṭhisuttāti.
     Idamavocāyasmā sāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya
arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā
sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ
abhinandunti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     sammādiṭṭhisuttavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 7 Page 239. http://84000.org/tipitaka/read/attha_page.php?book=7&page=239&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=6113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=6113&pagebreak=1#p239


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]