ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 405.

Mahākaccānenāti yathā mahākaccānena byākataṃ, taṃ sandhāya tanti vuttaṃ. Yathā
mahākaccānena byākataṃ, ahaṃpi taṃ evameva 1- byākareyyanti attho.
     Madhupiṇḍikanti mahantaṃ guḷapūvaṃ baddhasattuguḷakaṃ vā. Asecanakanti
asecitabbakaṃ. Sappiphāṇitamadhusakkarādīsu idannāmettha mandaṃ idaṃ bahukanti na
vattabbaṃ samayojitarasaṃ. Cetasoti cintakajātiko. Dabbajātikoti paṇḍitasabhāvo.
Ko nāmo ayanti idaṃ thero "atigaruko 2- ayaṃ dhammapariyāyo, dasabalassa
sabbaññutaññāṇenevassa nāmaṃ gaṇhāpessāmī"ti cintetvā āha. Tasmāti
yasmā madhupiṇḍiko viya madhuro, tasmā madhupiṇḍikapariyāyotveva naṃ dhārehīti
vadati. Sesaṃ sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      madhupiṇḍikasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. evamevaṃ           2 cha.Ma. atibhaddako



The Pali Atthakatha in Roman Character Volume 7 Page 405. http://84000.org/tipitaka/read/attha_page.php?book=7&page=405&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=10307&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=10307&pagebreak=1#p405


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]