ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 65.

Kathesi:- "abhiññāyāhaṃ bhikkhave dhammaṃ desemi no anabhiññāya, sanidānāhaṃ
.pe. Sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ, tassa mayhaṃ
bhikkhave abhiññāya dhammaṃ desayato .pe. No appāṭihāriyaṃ, karaṇīyo ovādo
karaṇīyā anusāsanī, alañcapana vo bhikkhave tuṭṭhiyā alaṃ attamanatāya alaṃ
somanassāya `sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno
saṃgho'ti idamavoca bhagavā, imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne *- dasasahassī
lokadhātu akampitthā"ti. 1-
     Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi
arahattaṃ pāpuṇiṃsu. Evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mūlapariyāyasuttavaṇṇanā niṭṭhitā.
                      ---------------------
@Footnote: * pāli sahassī    1 aṅ. tika. 20/126/269-70 gotamakacetiyasutta



The Pali Atthakatha in Roman Character Volume 7 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=7&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=1634&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=1634&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]